पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

134 अध्यक्षप्रचार [२ अधि.३० अध्या. 1.671 चतुरक्षं कर्माश्वम्य सान्नाह्यम् । वल्गनो नीचैर्गतो लङ्घनो धोरणो नारोष्ट्रश्चौपवाह्या। तत्रोपत्रेणुको वर्धमानको यमक आलीढप्लतः पृथगम्तृवचा लीच वल्गन । स एव शिरःकर्णविशुद्धो नीचैर्गतः, षोडशमार्गों वा-प्रकी र्णकः प्रकीर्णोत्तरो निषण्णः पाश्वानुवृत्त ऊर्मिमार्गः शरभक्री डितश्शरमप्लन त्रिताळो बाह्यानुवृत्तः पञ्चपाणिस्सिंहायतस्स्वा- धूतः क्लिष्ट श्लाघितो 'वृहितः पुष्पाभिकीर्णश्चेति नीचैर्गत मार्गाः। ___ कपिप्लुतो भेकप्लुत एकलुत एकपादप्लुतः कोकिलसचार्युरस्यो बकचारी च लङ्घन काङ्को वारिकाङ्को मयूरोऽर्धमयूरो नाकुलोऽर्धनाकुलो वारा होऽर्धवाराहश्चेति धोरणः । मंज्ञाप्रतिकारो नारोष्ट्र इति । पण्णव द्वादशेति योजनान्यध्वा रथ्यानां पञ्चयोजनान्यध्वा- ष्टमानि दशेति पृष्ठवाह्याना मश्वानामध्वा । विक्रमो भद्राश्वासो भारवाह्य इति मार्गाः । विक्रमो वल्गितमुपकण्ठमुपजवो जवश्च धारा । 168 10 तेषां बन्धनोपकरणं योग्याचार्याः प्रतिदिशेयुः । साङ्गामिकं रथाश्वालङ्कारं च भूता । अश्वानां चिकित्सिका शरीरह्रास- द्धिप्रतीकारमृतुविभक्तं चाटारम् । I ह्य . पृथन-तूपचाली : वृथा, पूर्वार्धवल्गन , त्रिवचाली पश्चार्ध्रवल्गन --व्या. श्लिङ्गितो र्गति. अनान्यच्चाध्वा. वाहिना