पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

136 अध्यक्षप्रचार २ अवि १ अध्या . 1701 हस्त्याचामद्विगुणोत्सेधाविष्कम्भायामां हस्तिनीस्थानधिकां समग्रीवां कुमारीलङ्गूहां प्राङ्मुखीमुदङ्मुखी वा शालां निवे- शयेत् । हस्त्यायामचतुरश्रश्लक्ष्णालानस्तम्भफल कान्तरक मूत्रपुरीषो त्सर्गस्थानं निवेशयेत् । स्थानसम' शय्यामर्धापाश्रयां दुर्गे सान्नाह्योपवाह्यानां वहिर्द- म्यव्याळनां। प्रथमसप्तमावष्टम भागावह्नम्स्नानकालौ, तदनन्तरं, विधायाः, पूर्वाह्ने व्यायामकाल , पश्चाह्न प्रतिपान कालः । रात्रिभागौ द्वौ स्वप्नकालौ, त्रिभागास्सवेशनास्थानिक. ग्रीष्मे ग्रहणकालः । विंशत्तिवर्षों ग्राह्य । विक्को मूढो मत्कुणो व्यावितो गर्भिणी धेनुका हस्तिनी चाग्राहा । सप्तारत्निरुत्सेधी नवायामो दश परिणाहः । प्रमाणतश्चत्वारिंशद्वर्षो भवत्युत्तमः । त्रिंशद्वर्षों मध्यमः। पञ्चविंशतिवर्षोऽवर.। तयो पादावरो विधाविधि । 1712 अरत्नो तण्डुलद्रोणः, अधोढकं तैलस्य, सर्पिषस्त्रय प्रस्था., दशपलं लवणस्य, मांसं पञ्चाशत्पलिकं, रसस्थाढकं, द्विगुण वा 1 समापादन. विक. मूढो हन्तिनीतल्पदन्त मक्कणो मकूणा निर्दत -- ज्या