पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४६-५१ प्रक.] रथाभ्यक्ष 139 पथि व्याधिकर्ममदजराऽभितप्तानां चिकत्सकाः प्रतिकुर्युः । 1743 स्थानस्याशुद्धिर्यव सस्याग्रहणं स्थले शायनयभागे घातः परारोहणमकालेयानमभूमावतीर्येऽवतारणं तरुषण्ड इत्यत्ययस्था- नानि । तमेषां भक्तवेतनादाददीत ॥ तिस्रो नीराजनाः कार्याश्चातुर्मास्यर्नुसन्धिषु । भूतानां कृष्णसन्धीज्यास्सेनान्यः शुक्लसन्धिषु ।। दन्तमूलपरीणाहद्विगुणं प्रोत्स्य' कल्पयेत् । अब्दे द्वयर्धे नदीजानां पञ्चाब्दे पवतोकसाम् ।। इत्यध्यक्षप्रचारे हस्तिप्रचारो द्वात्रिंशोऽध्यायः आदितः त्रिपञ्चाशः ४९-५१ प्रक. स्थाध्यक्षः, पत्यध्यक्षः सेनापतिप्रचारः, ... . MAR.21 1921 अश्वाध्यक्षेण स्थाध्यक्षो व्याख्यातः । स रथकर्मान्तान् कारयेत् । दशपुरुषो द्वादशान्तरो रथ। तस्मादेकान्तरावरा आषडन्तरादिति सप्तरथाः। देवरथपुष्यरथसाङ्गामिकपारियाणिकपरपुराभियानिकवैनायि- 175 3 कांश्च स्थान कारयेत् । - wasana 1प्रोज्झ्य