पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

146 अध्यक्षप्रचार २ अधि, ३६ अध्या. 18.41 विषण्णाळिकसुमयतोरात्रं यामतूर्य ; तूर्यशब्दे राज्ञो गृहा- भ्याशे सपादपणमक्षणताडनम्' । प्रथमपश्चिमयामिकं मध्यमया- यामिकं द्विगुण बहिश्चतुर्गुणम् । शङ्कनीये देशे पूर्वापदाने च गृहीतमनुयुञ्जति । राजपरिग्रहोपगमने नगररक्षारोहणे च मध्यमस्साहसदण्डः । सूतिकाचिकित्सकमेतप्रदीपाय'ननागरकतूर्यप्रेक्षाग्निनिमित्त मु. द्राभिश्चाग्राह्याः। चाररात्रिपु प्रछन्नविपरीतवेषाः प्रव्रजिना दण्डशस्त्रहस्ताश्च मनुष्या दोषतो दण्डयाः । रक्षिणामवार्यं चारयतां वार्य चावारयतामक्षणद्विगुणो दण्डः । स्त्रियं दासीमधिमेहयतां पूर्वस्साहसदण्डः। अदासीं मध्यमः । कृतापराधा मुत्तम, । कुलस्त्रियं वधः । चेतनाचेतनिकं रात्रिदोषयशंसतो नागर कस्य दोषानुरूपो- दण्डः ! प्रमादस्थाने च। नित्यमुदकस्थानमार्गभूमिच्छन्नपथवप्रपाकाररसोवक्षणं नष्टः प्रस्मृतापसृतानां च रक्षणम् । “बन्धनागारे च बालवृद्धव्याधितानाथानां च जातनक्षत्र- 185*5 पौर्णमासीषु विसर्गः। पुण्यशीलास्समयानुबद्धा वा दोषनि- ष्क्रयं दद्युः । दीपवान मित्त मु तालनम्, भ्रम हताश्च 6वरोधारि देशलिङ्गे नास्ति. है.