पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्त्रीचनकल्प 153 1945 पुत्रभरणार्थ वा विन्दमाना पुत्रार्थक्ष् स्फातीकुर्यात् । 1945 बहुपुरुषप्रजानां पुत्राणां यथापितृदत्तं स्त्रीधनमवस्थापयेत् । कामकारणी/मपि स्त्रीधन विन्दमाना पुत्रसंस्थं कुर्यात् । अपुत्रा पल्फ़्शयनं पालयन्ती गुरुसमीपे स्त्रीधनमायुःक्षया- द्भृञ्जीत । आपदर्थं हि स्त्रीधन । ऊर्ध्वे दायादं गच्छेत् । जीवति भर्तरि मृतायाः पुत्रा दुहितरश्च स्त्रीधनं विभजेरन् । अपुत्रायाः दुहितरः । तदभावे भर्ता । शुल्कमन्वाधेयमन्यद्वा बन्धुभिर्दत्तं बान्धवा हरेयुः । इति स्त्रीधनकल्प । - वर्षाण्यष्टावप्रजायमानामपुत्रां वन्ध्यां चाकाङ्क्षेत । दश निन्दुं द्वादश कन्याप्रसविनीम् । ततः पुत्रार्थी द्वितीयां विन्देत । तस्या- तिक्रमे शुल्कं स्त्रीधनमर्थं चाधिवेदनिकं दद्यात् । चतुर्विंशति पणपरं च दण्डम् । शुल्कस्त्रीधनमशुल्कस्त्रीधनास्तत्प्रमाणमधिवेदनिकमनुरूपांच वृत्तिं दत्वा वह्नीरपि विन्देत । पुत्रार्था हि स्त्रियः । तीर्थसमवाये चासां यथाविवाहं पूर्वोढां जीवन्पुत्रां वा पूर्व 1952 गच्छेत् । तीर्थगृहनागमने षण्णवनिर्दण्डः । पुत्रवती धर्मकामां वन्ध्यां साधु नीरजस्का वा नाकामामुपेयात् । न चाकामः पुरुषः कुष्टिनीमुन्मत्तां वा गच्छेत् । स्त्री तु पुत्रार्थमेवभूतं वोपगच्छेत् । 1 नास्ति नायान्त. निन्दु ARREATRE - -