पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

151 धर्मस्थीयम् ३ आधिअव्या, 196 2 नीचत्व परदेश या प्रस्थिनो राजकिल्विषी । प्राणाभिहन्ता पतितस्त्याज्यः क्लीवोऽपि वा पति. ॥ इति धर्मस्थीये तृतीयेऽधिकरणे विवाहसयुक्त विवाहधर्म स्त्रीधनकल्प आधिवेदनिकं द्वितीयोऽध्याय आदित एकोनषष्टितमोऽध्यायः ५: प्रक. विवाहसंयुक्ते-शुश्रूषामर्भपारुष्य- द्वेषातिचारोपकारव्यवहारप्रतिषेधाश्च. द्वादशबर्षा स्त्री प्राप्तव्यवहारा भवति । षोडशवर्षः पुमान् । अत ऊर्ध्वमशुश्रूषायां द्वादशपणः स्त्रीया दण्डः पुंसो द्वि- गुण' ! भर्मण्यायामनिर्दिष्टकालायां ग्रासाच्छादनं वाऽधिकं यथा पुरुपपरिवापं सविशेषं दद्यात् । निर्दिष्टकालायां तदेव सङ्खयाय बन्धं च दद्यात् । शुल्कस्त्रीधनाधिवेदनिका ना- मनादने च। श्वशुरकुलमविष्टायां विभक्तायां वा नाभियोज्यः पतिः। इति भर्म । 1972 " नग्ने विनग्ने न्यङ्गेऽपितृकेमातृके" इत्यनिर्देशेन विनय- ग्राहणम् ॥ 1 आध्यावनिक नाध्यावहनि,