पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४२ प्रक.] क्षय व्ययलामाविपरिमर्शः 351 4239 प्रशस्तोपादानाद्धर्म्यः ॥ सामवायिकानामनिर्बन्धगामित्वात् पुरोग इति । तुल्ये लाभे, देशकालौ शक्क्त्युपायौ प्रियाप्रियौ जपाजपौ सामीप्यविप्रकर्षों तदात्वानुवन्धौ सारत्वसारत्वासातत्ये बाहु- ल्यबाहुगुण्ये च विमृश्य बहुगुणयुक्तं लाभमाददीत ।। लाभविघ्नः कामः कोपः साध्वसं कारुण्यं ह्रीः अना- र्यभावः मानः सानुक्रोशता परलोकापेक्षा धार्मिकत्वं अत्या- हितत्वं दैन्यं असूया हस्तगतावमानोदारात्मिकमविश्वासे भयमन्नितिकारश्शीतोष्णवर्षाणामाक्षम्यं मङ्गळतिथिनक्षत्रेष्टि. त्वमिति ॥ नक्षत्रमातपृच्छन्तं वालमर्थोतिवर्तते । अर्थो ह्यर्थस्य नक्षत्रं किं करिष्यन्ति तारकाः ॥ साधनाः प्राप्नुवन्त्यर्थान् नरा यत्नशतैरपि । अर्थैरर्थाः प्रबध्यन्ते गजाः प्रतिगजौरिव ॥ इत्याभियास्यत्कर्मणि नवमेऽधिकरणे क्षयव्यय- लाभविपरिमर्शः चतुर्थोऽध्यायः आदित. पञ्चविंशशत 4244 1 जवाजवी. अत्यागित्व. त्मकमविश्वासो, " कामोक्षमा दक्षिणताऽ. नुकम्पा होस्साध्वस क्रौर्यमनार्यता छ । दम्भोऽ-भिमानाप्यतिधा मिकत्व दैन्यं स्वयूधरय विमाननं च ॥ द्रोहो भय शश्वदक्षण च शीतोष्णवांप्रसाहिष्णुता च एतानि काले समुपा- हितानि कुर्वन्त्ववश्यं खलु सिद्धिविनम् ॥ इति पञ्चदशसमें नीतिसारे कामन्दक,,