पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

354 अभियास्यत्कर्म [९ अधि. ६ अध्या. १४४ प्रक. दूष्यशत्रुसंयुक्ताः 4265 दूष्येभ्यः शत्रुभ्यश्च द्विविधाः शुद्धाः ॥ दूष्यशुद्धायां पौरेषु जानपदेषु वा दण्डवर्जानुपायान्प्रयु. जीत। दण्डो हि महाजने क्षेप्तुमशक्यः; क्षिप्तो वा तं चार्थं न कुर्यात् ! अन्य चानर्थमुत्पादयेत् । मुख्येषु त्वेषां दाण्डकार्मिकवच्चेष्टेतति । शत्रुशुद्धायां यतः शत्रुप्रधानः कार्यों वा, ततस्सामादि भिः सिद्धिं लिप्सेत ।। स्वामिन्यायत्ता प्रधानसिद्धि ; मन्त्रिष्वायत्ता यत्नसिद्धि'; उभयायत्ता प्रधानायत्ता सिाह. ॥ दूष्यादूष्याणामामिश्रितत्वादामिश्रा । आमिश्रायामदूष्य तस्सिद्धिः। आलम्बनाभावे ह्यालम्बिता न विद्यते। मित्रामित्रा- णामेकाभावात् परमिश्रा परमिश्रायां मित्रतस्सिद्धिः।सुक- रो हि मित्रेण सिद्धिनामित्रेणेति ।। 4275 मित्र चेन्न सन्धिमिच्छेत् अभीक्ष्णमुपजपेत् ततस्सत्रिभि- रमित्रात् भेदयित्वा मित्रं लभेत । मित्रसङ्घस्य वा योऽ न्तस्स्थायी तं लभेत । अन्तस्स्थायिनि लब्धे मध्यस्थायि- नो भिध्यन्ते । मध्यस्थायिनं वा लमेत । मध्यस्थायीने वा लब्धे नान्तस्स्थायिनः संहन्यन्ते । यथा चैषामाश्रयभेदः ता. नुपायान् प्रयुञ्जीत ।। 1 शत्रु 2 प्रधानायत्तासिद्धि .