पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
404
 

१७४-१७५ प्रक, पर्युपासनकर्म, अवमर्दश्च.


 कर्शनपूर्वं पर्युपासनं कर्म' जनपदं यथानिविष्टममयं स्वाप-

486 8 येत् । उत्थितमनुग्रहपरिहाराभ्यां निवेशयेदन्यत्रापसरतः

सङ्ग्राममन्यस्यां भूमौ निवेशयेदेकस्यां वा वासयेत् । न ह्यजनो

जनपदो राज्यं जनपदं वा भवतीति कौटिल्यः ।

विषमस्थस्य मुष्टिं सस्यं वा हन्याद्वीवधप्रसारौ च--

 प्रसारवीवधच्छेदान्मुष्टिसस्यवधादपि ।

 वमनात् गूढघाताच जायते प्रकृतिक्षयः ॥

"प्रभूतगुणवद्धान्यकुप्ययन्त्रशस्त्रावरणविष्टिरश्मिसमग्रं मे सै

न्यमृतुश्च पुरस्तात् ; अपर्तुः परस्य व्याधिदुर्भिक्षनिचयरक्षाक्षयः

क्रीतबलनिर्वेदो मित्रबलनिर्वेदश्च" इति पर्युपासीत ।

 कृत्वा स्कन्धावारस्य रक्षां वीवधासारयोः पथश्च , परिक्षिप्य

दुर्गं खातसालाभ्या दूषयित्वोदकमवस्राव्य परिखास्संपूरयि-

त्वा वा, सुरुङ्गावलकुटिकाभ्यां वप्रपाकारौ हारयेत् ।

 दार च बहुळेन निम्नं वा पांसुमालयाऽऽच्छादयेत्। बहुला-

रक्षं यन्त्रैर्घातयेत्। निष्कुरादुपनिष्कृष्याश्वैश्च प्रहरेयुः। विक्रमा

न्तेषु च नियोगविकल्पसमुच्चयैश्चोपायानां सिद्धिं लिप्सेत ।

 दुर्गवासिनः श्येनकाकनप्तृभासशुकशारिकोलूककपोतान्

4872 ग्राहयित्वा पुच्छेष्वग्नियोगयुक्तान् परदुर्गे विटजेयुः । अपकृष्ट


1 पर्युपासनकर्भ. निविधमुदये स्थापयेत् । 3 गुलेन. विस्जेत.