पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४-१७६ प्रक.]
405
पर्युपासनकर्म, अवमर्दश्व

स्कन्धाचारादुच्छ्रितध्वजधन्वारक्षा वा मानुषेणाग्निना परदुर्ग- 4872

मादीपयेयुः।

 गूढपुरुषाश्चान्तदुर्गपालका नकुलवानरविडालशुनां पुच्छेष्व-

ग्नियोगमाधाय काण्डनिचयरक्षाविधानवेश्मनु विसृजेयुः ।

 शुष्कमत्स्यानामुदरेष्वग्निमाधाय भल्लूकरेवावायसोपहारेण

वयोभिर्हारयेयुः।

 सरळ्देवदारुपूतितृणगुग्गुलुश्रीवेष्टकसज्जरसलाक्षागुळिकाः

खरोष्ट्राजावीनां लण्डं चाग्निधारणम् ।

 प्रियाळ'चूर्णमवल्गुजमषिमधूच्छिष्टमश्वखरोष्ट्रगोलण्डमित्येष

क्षेप्योऽग्नियोगः ।

 सर्वलोहचूर्णमग्निवर्णं वा कुम्भासीसत्रपुचूर्ण वा पारिभद्रक-

पलाशपुष्पकेशमषीतैलमधूच्छिष्टकश्रीवेष्टकयुक्तोऽग्नियोगः, वि-

श्वासघाती वा । तेनावलिप्तः शणत्रपुसीसवल्कवेष्टितो बाण

इत्यग्नियोगः।

 न त्वेव विद्यमाने पराक्रमेऽग्निमवसृजेत्। अविश्वास्यो ह्यग्निः

दैवपीडनं च। अप्रतिसङ्घातप्राणिधान्यपशुहिरण्यकुप्यद्रव्यक्षय-

करः । क्षीणनिचयं चावाप्तमपि राज्यं क्षयायैव भवति ।

इति पर्युपासनकर्म ॥ 4882


"सर्वारम्भोपकरणविष्टिसम्पन्नोऽस्मि ; व्याधितः पर उप-


मियानु. ५ मधी.