पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
410
[१४ आधि. १ अध्या,
औपनिषदिकम्

493 2 भूतपूर्वे---येन दोषेणापवृत्तः, त प्रकृतिदोष छादयेत् येन

च गुणेनोपावृत्तः, तं तीव्रीकुर्यादिति ।

 पित्रये--पितृदोषांश्छादयेत् । गुणांश्च प्रकाशयेदिति ।

 चरित्रमकृतं धर्म्यं कृतं चान्यैः प्रवर्तयेत् ।।

 प्रवर्तयेन्न चाधर्म्यं कृतं चान्यैनिवर्तयेत् ।।

उति दुर्गलम्भोपाये त्रयोदशेधिकरणे लब्धप्रशमनं पञ्चमोध्यायः ।

 आदित. पञ्चचत्वारिंशच्छतः। एतावता कौटिलीयस्या-

 र्थशास्त्रस्य दुर्गलम्भोपायस्त्रयोदशाधिकरणं समाप्तम्



१४ अधि. औपनिषदिकम्,


१७७ प्रक, परधातप्रयोगः.


495 1 चातुर्वर्ण्यरक्षार्थमौपानषीदकमधर्मिष्टेषु प्रयुञ्जीत ।

 कालकूटादिः विषवर्गः श्रद्धेयदेशवेषशिल्पभाजनापदेशैः

कुब्जवामनकिरातमूकबधिरजडान्धच्छद्मभिः म्लेच्छजातीयैरभि-

प्रेतैः स्त्रीभिः पुंभिश्च परशरीरोपभोगेष्वाधातव्यः' ।

 राजक्रीडाभाण्डनिधानद्रव्योपभोगेषु गूढाश्शस्त्रीनधानं कुर्युः;

सत्राजीविनश्च रात्रिचारिणोऽग्निजीविनश्चाग्निनिधानम् ।

चित्रभेककौण्डिन्यककृकणपञ्चकुष्ठशतपदीचूर्णमुञ्चिदिङ्गकं बली-

शतकन्देध्मकृकलासचूर्ण गृहगौळिकान्धाहिकक्रकण्ठकपूतिकीट-


1 छक्धातव्य.