पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७४ प्रक
413
परघातप्रयोग

 पञ्चकुष्ठककौण्डिन्यकराजवृक्षमधुपुष्पमधुयोगो ज्वरकरः।  4989

 भाज'नकुलजिह्वाग्रन्थिकायोगः खरीक्षीरपिष्टो मूकबधिरकरः।

 मासार्धमासिकः कलामात्रं पुरुषाणामिति-समान पूर्वेण ।

 भङ्गकाथोपनयनमौषधानां चूर्ण प्राणभृतां सर्वेषां वा का

थोपनयनमेवं वीर्यवत्तरं भवत्तीति योगसम्पत् ।।

 शाल्मलीविदारीधान्यसिद्धो मूलवत्सनाथसंयुक्तश्चुचुन्दरी

शोणितप्रलेपेन सिद्धो बाणो यं विध्यति स विद्धोऽन्यान् दश

पुरुषान् दशति ; ते दष्टाधान्यान् दशन्ति पुरुषान् ।

 भल्लातकयातुधानावानुधायामार्गबाणाना पुष्पैरेलकाक्षि

गुग्गुलुहालाहलानां च कषायं बस्तनरशोणितयुक्तं दंशयोगः ।

ततोऽर्धराणिको योगस्सक्तुपिण्याकाभ्यामुदक प्रणीतो धनुश्श.

तायाममुदकाशयं दूषयति ; मत्स्य परम्परा ह्येतेन दष्टाऽभिमृष्टा

वा विषीभवन्ति ; यश्चैतदुदकं पिबति स्पृशति वा ।

 रक्तश्वेतसर्षपैर्गोधात्री पक्षमुष्टिकायां भूमौ निखातायां निहि-

ता वधयेनोद्धृता यावत्पश्यति, तावन्मारयति ।

 कुष्ण. सर्पो वा विद्युत्प्रदग्धोद्गारोज्जृलो वा विद्युत्प्रदग्धैः

काष्ठैर्गृहीतश्चानुवासितः कृत्तिकासु भरणीषु वा रौद्रेण कर्म-

णाऽभिहुतोऽग्निः प्रणीतश्च निष्प्रतीकारो दहति ।

 कर्मारादग्निमाहृत्य क्षौद्रेण जुहुयात्पृथक् ।  4997

 सुरया शौण्डिकादग्निं भागं योऽग्निं घृतेन च ॥


1 भास 2 श्वानुधामार्ग 3 मुदके 4 धात्रि 5 कृष्णसर्पो 6 "ज्ज्वालो 7 'भिहतो