पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४ प्रक.
125
 

 राजाज्ञया पुरुषमनभिगच्छन्ती गणिका शिफासहस्रं लभे- 135 2 त: पञ्चसहस्र वा दण्ड ।

भोगं गृहीत्वा द्विषत्या भोगाद्विगुणो दण्डः ।
वसति भोगापहारे भोगमष्टगुणं दद्यात् अन्यत्र व्याधिपुरुष
दोषेभ्य।

पुरुष घ्नत्याश्चितामतापोडप्सु प्रवेशनं वा ।
गणिकाडडभरणार्थं भोगं वाऽपहरतोऽष्टगुणो दण्डः ।
गणिका भोगमापतिं पुरुष च निवेदयेत् ।

 ऐतेन नटनर्तकगायकवादकवाग्जीवनकुशीलवप्लवकसौभिक- चारणाना स्त्रीव्यवहारिणां स्त्रियो गूढाजीवाश्च व्याख्याताः ।

तेषा तूर्यमागन्तुकं पञ्चपणं प्रक्षायतनं दद्यात् ।
रूपाजीवा भोगद्वयगुण मास दध्युः ।

गीतवाधपाट्यनृत्तनाट्याक्षरचित्रवीणावेणुमृदङ्ग परचित्तज्ञानगन्ध- माल्यसंमूहनसंपादनसंनाहनवैशिककला ज्ञानानि गणिका दासी रङ्गोपजीविनीश्च ग्राहयतो राजपण्डलादाजीवं कुर्यात् । गणिकापु155 111 त्रान् रङ्गोपजीविनश्च मुख्यान्निष्पादयेयुः सर्वताळापचाराणां च।

मंज्ञाभाषान्तर ज्ञाश्च स्त्रियस्तेषामनात्मसु ।
चारघातप्रमादार्थ प्रयोज्या बन्धुबाहना ॥

इत्यध्यक्षप्रचारे गणिकात्यक्षस्सप्तविंशोध्याय

आदितोऽप्ष्टचत्वारिश .


रुप. य.भरणमर्थ, तालापचाराश्च इति व्याख्यापाठः,