पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२ प्रक.
121
सुराऽध्यक्षः


प्रसन्नायाश्च मधुकनिर्गूहयुक्ता कटशर्करा वर्णप्रसादिनी च। 119 hb चोच चित्रकविळङ्गगजपिप्पलीनां च कार्षिक ऋभुकमधुक- मुस्तालोध्राणां द्विकार्षिकश्वासनसम्भार । दशभागश्चैषां बीजवन्ध । प्रसनायोगश्श्वेतसुराया ।  सहकारसुरा रसोत्तरा' बीजोत्तरा वा महासुरा सम्मा- रिकी वा । तासां मोरटापलाशवत्तुर श्रेषशृङ्गीकरञ्जक्षीरक्षवृक्ष- कषायभावितं दग्धकट शर्कराचूर्ण लोध्रचित्रकविळङ्गपाठामु- स्ताकळा 'गयवदारुहरिद्रेन्दीवरशतपुष्पापामार्गसप्तपर्णनिम्बा- स्फोतकल्कार्धयुक्तमन्तर्नखो मुष्टि कुम्भी राजपेया प्रसाद यति । फाणितः पञ्चपलिकश्चात्र रसवृद्धिर्देय ।  कुटुम्बिन कृत्येषु श्वेत्तसुरामौषधार्थ वारिष्टमन्यदवा कर्तुं लभेरन् ।  उत्सवसमाजयात्रासु चतुररहस्सौरिको देयः । तेष्वनुज्ञा- तानां प्रह्वणान्तं' दैवसिकमत्ययं गृह्णीयात् । सुराकिण्वविचय स्त्रियो वालाश्च कुर्यु । अराजपण्या. 150 6 पञ्चकं शतं शुल्क दद्युः । सुरकायेदकारिष्टमधुफलाम्लाम्लशी- धूनां च---

 अङ्गश्च विक्रयं व्याजी ज्ञात्वा मानहिरण्ययोः ।
 तथा वैधरणं कुर्यादुचितं चानुवर्तयेत् ।।

इत्यध्यक्षप्रचारे सुराऽध्यक्ष पञ्चविंशोऽध्याय.

आदितषट्चत्वारिशः

1 कटमश . 2 दनी चोप सहकारसुधारतो. 'ठबननुज्ञाना. पत्तूर इति व्याख्यायाच, प्रहवणान्त 6कटा.