पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
300
७ आधि, १२ अध्या.
पाड्गुण्यम्

 नेति कौटिल्य -चिरादल्पो महासारस्य क्रेता विद्यते ।
प्रभूतस्सातत्यादल्पसारस्य ।

 एतेन वणिक्पथो व्याख्यातः ।

 तत्रापि---“वारिस्थलपथयोर्वारिपथः श्रेयान् , अल्पव्यय-
व्यायामः प्रभूतपण्योदयश्च" इत्याचार्याः ।

 नेति कौटिल्यः-संरुद्धगतिरसार्वकालिकः प्रकृष्टमययोनि-
र्निष्प्रतिकारश्च वारिपथ । विपरीतः स्थलपथः ।

 वारिपथे तु कूलसंयानपथयोः कूलपथः पण्यपट्टणबाहुळ्या
च्छे्यान्नदीपथो वा सातत्याद्विषह्याबाधत्वाच्च ।।
स्थलपथेऽपि-"हैमवतो दक्षिणापथाच्छ्रेयान् हस्त्यश्वगन्धद-
न्ताजिनरूप्यसुवर्णपण्यास्सारवत्तरा" इत्याचार्या ।

 नेति कौटि[१]ल्य'-कम्बळाजिनाश्वपण्यवर्जाः शङ्खवज्रमणि-
मुक्तास्सुवर्णपण्याश्च प्रभूततरा दाक्षिणापथे ।

 दक्षिणापथेऽपि बहुखनिस्तारपण्य. प्रसिद्धगतिरल्पव्यायामो

 वा वणिक्पथः श्रेयान् । प्रभूतविषयो वा फल्गुपण्यः।

 तेन पूर्वः पश्चिमश्च वणिक्पथो व्याख्यातः ।

 तत्रापि चक्रपादपथयोश्चक्रपथो विपुलारम्भत्वाच्छ्रेयान् देश
कालसम्भावनो वा खरोष्ट्रपथः ।
 आभ्यामंसपथो व्याख्यातः।