पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२ प्रक]
251
अनुजीविवृत्तम्

 अहीनकालं राजार्थ स्वार्थ प्रियहितैस्सह ।
 परार्थदेशकाले च ब्रूयाद्धार्मार्थसंहितम् ।।

 पृष्टः प्रियहितं ब्रूयान्न ब्रूयादहितं प्रियम् ।
 अप्रियं वा हितं ब्रूयाछृण्वतोऽनुमतो मिथः ॥

 तूष्णीं वा प्रतिवाक्ये स्यात् द्वेष्यादींश्च न वर्णयेत् ।
 अप्रिया अपि दक्षारस्युः तद्भावाद्ये[१] बहिष्कृताः ।।

 अनर्थ्याश्च प्रिया दृष्ट्वा[२] चित्ताज्ञानानुवर्तिनः ।
 अलिहारस्य ष्वभिहष्वभिहारसोरहासांश्च वर्जयेत्[३]

 परात्सङ्कामयेद्धोरं न च घोरं परे वदेत् ।
 तितिक्षेतात्मनश्चैव क्षमावान् पृथिवीसमः ।।

 आत्मारक्षा हि सततं पूर्व कार्या विजानता ।
 अग्नाविव हि संप्रोक्ता वृत्ती राजोपजीविनां ॥

 ऐकदेशं दहेदग्निः शरीरं वा परं गतः ।
 सपुत्रदारं राजा तु घातयेद्वैधयेत वा ॥

इति यागवृत्ते अनुजीविवृत्तं चतुर्थोऽध्यायः

आदितश्चतुर्णवति .




  1. वान्ये
  2. दृष्टा
  3. उच्चै प्रहसन खासष्टीवनं कुत्सन तथा । जम्मणं गात्रभन च पर्वास्फोटं च वर्जयेत, ॥ इति का. ५ सर्गे “ अभिहास्येवाभिहसेद्धारहासाश्च वर्जयेत्."