पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
246
[५ अधि. २ अध्या .
चौगवृत्तम्

9061 हिरण्यं पूर्व निखात प्रेताङ्ग प्रेतशिशुर्वा यत्र निहितस्यात् तनो हिरण्यमस्य दर्शयेदत्यल्पमिति च ब्रूयात् । “प्रभूत- हिरण्यहेतो पुनरुपहार' कर्तव्यः इति, स्वयमेवैतेन हिरण्येन श्वोभूते प्रभूतमौपचारिक[१] क्रीणीहीति" । तेन[२] हिरण्येनौप- हारिकक्रये गृह्येत ।।

 मातृव्यञ्जनाया वा पुत्रो मे त्वया हत इत्यवरूपिता स्यात् ससिद्धमेवास्य रात्रियोगे वनयागे वनक्रीडायां वा प्रवृत्ता- यास्तीक्ष्णा[३] विशस्याभित्यक्त[४] मतिनयेयुः ।

 दूष्यस्य वा मृतकव्यअनो वेतनहिरण्ये कूटरूपं प्रक्षिप्य प्ररूपयेत् ।

 कर्मकारव्यञ्जनो वा गृहे कर्म कुर्वाणस्तेन कूटरूपकारको पकरणमपनिदध्यात् ।

 चिकित्सकव्यञ्जनो वा गदगदापदेशेन प्रत्यासन्नो वा दू. ष्यस्य सत्री प्रणिहितमभिषेकभाण्डमीमत्रशासनं च कापटिक- मुखेन आचक्षीत. कारणं च ब्रूयात् । एवं दूष्येष्वधार्मिकेषु च वर्तेत । नेतरेषु ।त्

3073

पक्व पक्वमिवारामाद फलं राज्यादवाप्नुयात् ।

आमच्छेदभयादामं वर्जयेत्कोपकारकम् ॥

इति योगवृत्ते पञ्चमेऽधिकरणे कोशाभिसहरणं द्वितीयोऽध्यायः

आदितो द्विनवतिः




  1. हारक.
  2. स तन
  3. या तीक्ष्णा
  4. भिव्यक्त