पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
242
५अधि २अध्या
योगवृत्तम्

3015

स्वपक्षे परपक्षे वा तूष्णीं दण्डं प्रयोजयेत् ।

आपन्त्यां[१] च तदात्वे च क्षमाधानविशङ्कित ॥

इति योगवृत्ते पञ्चमाधिकरणे दाण्डकार्मिक[२] प्रथमोध्याय

आदित एकनवतिः


९० प्रक. कोशाभिसंहरणम्.

 कोशमकोशः प्रत्युत्पन्नार्थकछु[३] सङ्ग्रहीयात् । जनपदं महान्त मल्पप्रमाणं वा देवमातृक प्रभूतधान्यं धान्यस्याशं तृतीयं चतुर्थं वा याचेत यथासारं मध्यमवरं वा दुर्गसेतुकर्मवणिक्पथ शून्यनिवेशखनिद्रव्यहस्तिवनकर्मोपकारिणं प्रत्यन्त[४] मल्पप्राणं वा न याचेत । धान्यपशुहिरण्यादि निविशमानाय दद्यात् । चतु- र्थमंशं धान्यानां बीजभक्तशुद्धं च हिरण्येन क्रीणीयात् । अर ण्यजातं श्रोत्रियस्वं च परिहरेत् । तदप्यनुग्रहेण क्रीणीयात् । तस्याकरणे वा समाहर्तृपुरुषा ग्रीष्मे कर्षकाणामुदापं कार- येयुः । प्रमदापन्न[५] सीत्यात्य द्विगुणमुदाहरन्तो वीजकाले वीज- लेख्यं कुर्यु ! निष्पन्ने हरितपक्वादानं वरयेयुः[६] अन्यत्र शाक- कटभङ्गमुष्टिभ्याम्। देवपितृपूजादानार्थ गवार्थं वा भिक्षुकग्राम भृतकार्थ च राशिमूलं परिहरयुः ।

3022  स्वसीत्यापहारिण. प्रतिपात्रो[७]डष्टगुणः । परसीत्यापहारिणः

पश्चाशद्द्गुण' सीतात्ययः । स्ववर्गस्य बाह्यस्य तु वधः ।



  1. आयत्या
  2. कार्मक
  3. कृच्छ
  4. व्यत्यस्त
  5. प्रमावस्कन्न
  6. वारयेयु
  7. प्रतपातो