पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९ प्रक.]
47
जनपदनिवेश

करदेभ्यः कृतक्षेत्राण्येक पुरुषिकाणि प्रयच्छेत् । अकृतानि 52 3
कर्तृभ्यो नादेयात् ।
अकृषतामाच्छिद्यान्येभ्यः प्रयच्छेत् ; ग्रामभृतकवैदेहका वा कृषेयुः । अकृषन्तोऽपहीनं दद्युः । धान्यपशुहिरण्यश्चनाननु- गृह्णीयात्तान्यनुसुखेन दधुः।
अनुग्रहपरिहारौ चैप. कोशवृद्धिकरौ दद्यात् । कोशोप- पातिकौ ' वर्जयेत् । अल्पकोशो हि राजा पौरजानपदानेव ग्रसते। निवेशसमकालं यथागतकं वा परिहारं दद्यात् । निवृत्तपारे- हारान् पितेवानुगृह्णीयात् ।
आकरकर्मान्तद्रव्यहस्तिवनव्रजवाणिक्पथप्रचारान् वारिस्थल 529
पथपण्यपत्तनानि च निवेशयेत् ।
सहोदकमाहार्योदकं वा सेतुं बन्धयेत् । अन्येषां वा बध्नतां 58 1
भूमिमार्गवृक्षोपकरणानुग्रहं कुर्यात् ।
पुण्यस्थानारामाणां च । सम्भूय सेतुबन्धादप्रकामतः कर्म- करबलीवर्दाः कर्म कुर्युः। व्ययकर्मणि च भागी स्यात् । न चांश लभेत ।

मत्स्यप्लवहरितपण्यानां सेतुषु राजा स्वाम्यं गच्छेत् ।
दासाहित कबन्धूनशृण्वतो राजा विनयं ग्राहयेत् ।
बालवृद्धव्याधितव्यसन्यनाथांश्च राजा बिभृयात् ।।
स्त्रियसप्रजातां प्रजातायाश्च पुत्रान् ।535



1 रघातिको. 2 गतं. 3 साहत.