पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५ प्रक]
199
प्रकीर्णकानि

 [१]कुलनीवीग्राहकस्यापव्ययने, विधवां छन्दवासिनी प्रस ह्याधिचरत चण्डालस्यार्यां स्पृशतः, प्रत्यासन्नमापद्यनभिधाव- तो, निष्कारणमभिधावन कुर्वतश्शाक्याजीवकादीन् वृषलप्रव्र जितान् देवपितृकार्येषु भोजयतश्शत्यो दण्डः ।
 [२]शापथवाक्यानुयोगमनिसृष्टं कुर्वतो, युक्तकर्मणि चायुक्त- स्य, क्षुद्रपशुवृषाणां पुंस्त्वोपघातिनो, दास्या गर्भमौषधेन पान यतश्च पूर्वस्साहसदण्डः।
 [३]पितापुत्रयोर्दम्पत्योर्भ्रातृभगिन्योर्मातुलभागिनेययोश्शिष्या. चार्ययोर्वा परस्परमपातेत त्यजतस्स्वार्थाभिप्रयातं ग्राममध्ये वा त्यजतः पूर्वस्साहसदण्डः । कान्तारे मध्यम । तन्निमित्तं भ्रेष- यत उत्तमः सहप्रस्थायिष्वन्येष्वर्धदण्डा ।
 [४]पुरुषमबन्धनीयं बन्धतो बन्धयतो बन्धं वा मोक्षयतो बाल- मप्राप्तव्यवहारं बन्धतो बन्धयतो वा सहस्रदण्डः ।
 पुरुषापराधविशेषेण दण्डविशेष. कार्य ।
 तीर्थकरस्तपस्वी व्याधित' क्षुत्पिपासाध्वक्लान्तस्तिरोजान

पदो दण्डखेदी निष्किञ्चनश्चानुग्राया ।



  1. यात्य II, 237
  2. याश्य II, 238-9.अत्र राज्याधिकृता- नधिकृतपरी युक्तायुक्तशब्दो योग्याथोग्यपरत्वेन याज्ञवल्क्यस्मृतौ प्रयुक्तौ स्त..
  3. याश्य II, 210.
  4. याज्य. II,246.