पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
286
[७ अधि. ८ अध्या.
पाड्गुण्यम्

3524  एवंभूतं वा हीनं ज्यायान् बलसमाद्धिनेन लाभन पणेत ।
पणितस्तस्यापकारसमर्थो विक्रमेत; अन्यथा संदध्यात् ।

 आदौ बुद्धयेत पणितः पणमानश्च कारणम् ।
 ततो वितर्क्योभयतो यतः श्रेयस्ततो व्रजेत् ॥

इति षाड्गुण्ये संहितप्रयाणिक द्वैधीभाविका

सन्धिविक्रमाः सप्तमोध्यायः

आदित पञ्चशत


११४-११५ प्रक. यातव्यवृत्तिः;

अनुग्राह्यमित्रावशेषाश्च.


 यातव्यो हि यास्यमानः[१] सन्धिकारणमादातुकामो विह-
न्तुकामो वा सामवायिकानामन्यतमं लाभद्वैगुण्येन पणेत । प्रप-
णितः क्षयव्ययप्रवासप्रत्यवायपरोपकारशरीराबाधांश्चास्य वर्ण-
येत्। प्रतिपन्नमर्थेन योजयेत्। वैरं वा परैर्ग्राहयित्वा विसंवादयेत्

 दुरारब्धकर्माणं भूयः क्षयव्ययाभ्यां योक्तुकामस्स्वारब्ध वा
यात्रासिद्धं[२] विघातयितुकामो मूले यात्रायां वा प्रतिहर्तु[३] कामो
यातव्यसंहितः पुनर्याचितुकामः प्रत्युत्पन्नार्थकृच्छ्रस्तस्मिन् अ.
विश्वस्तो वा तदात्वे लाभमल्पमिच्छेत् ।।
3533 आयत्यां प्रभूतं मित्रोपकारममित्रोपघातं अर्थानुबन्धमवेक्ष-


  1. यातव्याभियास्य
  2. सिद्धि
  3. प्रतिहन्तु