पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
44
[१ अधि २१ अध्या.
विनयाधिकारिकम्


491  भिषग्भेपज्यागारादास्वादविशुद्धौपध गृहीत्वा पाचकपो
षकाभ्यामात्मना च प्रतिस्वाद्य राज्ञे प्रयच्छेत् ।
 पानं पानीयं चौषधेन व्याख्यातम् ।
कल्पकप्रसाधकास्नानशुद्धवस्त्रहस्तास्समुद्रमुपकरणमन्तर्ेवशिक-
हस्तादादाय परिचरेयुः।

493  स्नपकसंवाहकास्तरकरजकमालाकारकर्म दास्यः कुर्युः ।
ताभिरविष्टिता वा शिल्पिन आत्मचक्षुषि निवेश्य वस्त्रमाल्यं
दधुः । स्नानानुलेपनमघर्षचूर्णवासस्नानीयानि स्ववक्षोबाहुषु च ।
 एतेन परस्मादागतकं च व्याख्यातम् ।
कुशीलवाश्शस्त्राग्निरलवर्ज नर्मयेयुः । आतोद्यानि चैषाम
न्तस्तिष्ठेयुरश्वरथद्विपालङ्काराश्च ।

496  मौलपुरुषाधिष्ठितं यानवाहनमारोहेत् ।
नावं चाप्तनाविकाधिष्ठितामन्यनोप्रतिबद्धां वातवेगवशां च
नोपेयात् ।
 उदकान्ते सैन्यमासीत ।
 मत्स्यग्राहविशुद्धमवगाहेत ।
 व्याळग्राहपरिशुद्धमुद्यानं गच्छेत् ।

499  लुब्धकैः श्वगणिभिरपास्तस्तेनव्याळपरावाधभयं चललक्षप-
'रिचयार्थ मृगारण्यं गच्छेत् ।