पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
392
[१२ अधि ५ अध्या.
आबलीबसम्

4714 तृणकाष्ठमायोजनाद्दाहयेत् । उदकानि च दूषयेत् ; अवा. स्रावयेच्च । कूटकूपावपातकण्टकिनीश्च बहिरुब्जयेत् । सुरङ्गा ममित्रस्थाने बहुमुखीं कृत्वा निचयमुख्यानभिहारयेत् ; अ मित्रं वा । परप्रयुक्तायां वा सुरङ्गायां परिखामुदकान्तिकीं खानयेत् । कूपशालामनुसालं वा अतोयकुम्भान् कांस्यभा- ण्डानि वा शङ्कास्थानेषु स्थापयेत् वाताभिज्ञानार्थम् । ज्ञाते सुरङ्गापथे प्रतिसुरङ्गां कारयेत् । मध्ये भित्वा धूममुदकं वा प्रयच्छेत् । प्रतिविहितदुर्गो वा मूले दायादं कृत्वा प्रति- लोमामस्य दिशं गच्छेत, यतो वा मित्रबन्धुभिराटविकैर्वा सं- सृज्येत, परस्य मित्रैर्दूष्यैर्वा महद्भिः, यतो वा गतोऽस्य मित्रै- र्वियोगं कुर्यात् । पाणिं वा गृह्णीयात् ; राज्यं वाऽस्य हारयेत् वीवधासारप्रसारान् वा वारयेत् । यतो वा शक्नुयात् आ. क्षिकपादपक्षेपणास्य प्रहर्तुं यतो वा स्वं राज्यं त्रायेत,मूलस्यो- पचयं वा कुर्यात् । यतस्सन्धिमाभिप्रेतं लभेत, ततो[१] वा गच्छेत्

 सहप्रस्थायिनो वाऽस्य प्रेषयेयु:-"अयं ते शत्रुरस्माकं हस्त गत.[२] पण्यं विप्रकारं वाऽपदिश्य हिरण्यमन्तस्सारबलं प्रेषय स्वैनमर्पयेम बद्धं प्रवासितं वा" इति। प्रतिपन्ने हिरण्यं सारबलं चाददीत ।

472 4   अन्तपालो वा दुर्गसंप्रदानेन बलैकदेशमतिनीय विश्वस्तं घातयेत् । जनपदमेकस्थं वा घातयितुमित्रानीकमावाहयेत। तद- वरुद्धदेशमतिनीय विश्वस्तं धातयेत् । '

  1. 1 कुतो
  2. 2 गत