पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४० प्रक.]
427
तन्त्रयुक्तयः

प्रदेशः, उपमानं, अर्थापत्तिः, संशयः, प्रसङ्गः, विपर्ययः, वा- 515 2

क्यशेषः, अनुमतं, व्याख्यान, निर्वचनं, निदर्शनं, अपवर्गः,

स्वसंज्ञा, पूर्वपक्षः, उत्तरपक्ष', एकान्तः, अनागतावेक्षणं, अति-

क्रान्तावेक्षणं, नियोगः, विकल्प , समुच्चयः, ऊह्ममिति ।

 यमर्थमधिकृत्योच्यते तदाधिकरणम्-" पृथिव्या लाभे पाल-

ने च यावन्यर्थशास्त्राणि पूर्वाचार्यै प्रस्थापितानि प्रायशस्तानि

संहृत्यैकमिदमर्थशास्त्र कृतम्" इति।

 शास्त्रस्य प्रकरणानुपूर्वी विधानम्-"विधासमुद्देश', वृद्धसं-

योगः, इन्द्रियजयः, अमात्योत्पत्ति.” इति ।

 एवमादिकमिति वाक्ययोजना योगः--" चतुर्वर्णाश्रमो

लोकः" इति ।

 पदावधिकः पदार्थः -" मूलहरः" इति पदम् । “यः

पितृपैतामहमर्थमन्यायेन भक्षयति स मूलहरः" इत्यर्थः ।

 हेतुरर्थसाधको हेत्वर्थः-" अर्थमूलौ हि धर्मकामो " इति ।

 समासवाक्यमुद्देश -"विद्याविनयहेतुरिन्द्रियजयः" इति ।

 व्यासवाक्यं निर्देश:--" कर्णत्वगक्षिजिह्वाघ्राणेन्द्रियाणां

शब्दस्पर्शरूपरसगन्धेष्वविप्रतिपत्तिरिन्द्रियजयः" इति।   5167


1 अधिकरण 1,  अध्यायः 1 अधिकरण 1, अध्याय 1

4 अधि II,  अध्या 9

अधि, I,  अध्या. 7

6 अधि, I,  अध्या 8

3 अधि, I,  अध्या.4