पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
439
चाणक्यसूत्राणि

138 नास्ति भीरोः कार्यचिन्ता।
139 स्वामिनश्शीलं ज्ञात्वा कार्यार्थी कार्यं साधयेत् ।
140 धेनोश्शीलक्ष. क्षीरं भुक्ते।
141 क्षुद्रे गुह्यप्रकाशनमात्मवान्न कुर्यात् ।
142 आश्रितैरप्यवमन्यते मृदुस्वभावः ।
143 तीक्ष्णदण्डस्सर्वेरुद्वेजनीयो भवति ।
144 यथार्हदण्डकारी स्यात्।।
145 अल्पसारं श्रुतवन्तमपि न बहुमन्यते लोकः ।
146 अतिभारः पुरुषमवसादयति ।
147 यस्संसदि परदोष शंसति स स्वदोषबहुत्वं प्रख्यापयति ।
148 आत्मानमेव नाशयत्यनात्मवतां कोपः ।
149 नास्त्यप्राप्यं सत्यवताम् ।
150 साहसेन न कार्यसिद्धिर्भवति ।
151 व्यसनातौ विस्मरत्यप्रवेशेन ।
152 नास्त्यनन्तराय कालविक्षेपे ।
158 असंशयविनाशात्संशयविनाशश्श्रेयान् ।
154 अपरधनानि निक्षेप्तु केवल स्वार्थम् ।
155 दानं धर्मः।
156 नार्यागतोऽर्थवद्विपरीतोऽनर्थभावः ।
157 यो धर्मार्थों न विवर्धयति स कामः !
158 तद्विपरीतोऽनर्थसेवी।
159 ऋजुस्वभावपरो जनेषु दुर्लभः ।
160 अवमानेनागतमैश्चर्यमवमन्यते साधुः ।
161 बहूनपि गुणानेकदोषो ग्रसति।

I.4 -

-