पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
440
अर्थशास्त्र

162 महात्मना परेण साहसं न कर्तव्यम् ।
१६३ कदाचिदपि चारित्रं न लञ्घयेत् ।
164 क्षुधाऽऽर्तो” न तृणं चरति सिंह।
165 प्राणादापि प्रत्ययो रक्षितव्य ।
166 पिशुनश्श्रोता पुत्रदारैरपि त्यज्यते ।
167 बालादभ्यर्थजातं शृणुयात् ।
१६८ सत्यमप्यश्रद्धेयं न वदेत् ।
169 नाल्पदोषाद्बहुगुणास्त्यज्यन्ते ।
170 विपश्चित्स्वपि सुलभा दोषा ।
171 नास्ति रत्नमखण्डितम् ।
172 मर्यादातीतं न कदाचिदपि विश्वसेत् ।
173 आप्रिये कृतं प्रियमपि द्वैष्य भवति ।
174 नमन्त्यपि तुलाकोटि. कूपोदकक्षयं करोति ।
175 सतां मतं नातिक्रमेत् ।
176 गुणवदाश्रयान्निर्गुणोपि गुणी भवति ।
177 क्षीराश्रितं जलं क्षीरमेव भवति ।
178 मृत्पिण्डोपि पाटलिगन्धमुत्पादयनि ।
१७९ रजत कनकसगात्कनक भवति ।
180 उपकर्तर्यपकर्तुमिच्छत्यबुधः ।
181 न पापकर्मणामाक्रोशभयम् ।
182 उत्साहवतां शत्रवोपि वशीभवन्ति !
183 विक्रमधना राजानः ।
184 नास्त्यलसस्यैहिकामुष्मिकम् ।
185 निरुत्साहादैवं पतति ।
१८६ मत्स्यार्थीव जलमुपयुज्यार्थं गृह्णीयात् ।

पर्थिवत्