पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
447
चाणक्यसूत्राणि

334 वयोऽनुरूपो वेषः।
335 स्वाम्यनुकूलो भृत्यः ।
336 भर्तृवशवर्तिनी भार्या ।
337 गुरुवशानुवर्ती शिष्य. ।
338 पितृवशानुवर्ती पुत्र.।
339 अत्युपचारश्शाङ्कितव्य !
340 स्वामिनि कुपिते स्वामिनमेवानुवर्तेत ।
34] मातृताडितो वत्सो मातरमेवानुरोदिति ।
342 स्नेहवतस्स्वल्पो हि रोष ।
343 आत्मच्छिद्रं न पश्यति परच्छिद्रमेव पश्यति बालिशः।
344 सोपचारः कैतव ।
345 काम्यैर्विशेषैरुपचरणमुपचार।
346 चिरपरिचितानामत्युपचारश्शाङ्कितव्यः ।
347 गौर्दुष्करा श्वसहस्रादेकाकिनी श्रीयसी।
348 श्वोमयूरादद्यकपोतो वर ।
349 अतिसंगो दोषमुत्पादयति ।
350 सर्वं जयत्यक्रोधः।
351 यद्यपकारिणि कोपः कोपे कोप एव कर्तव्यः ।
352 मतिमत्सु मूर्खमित्रगुरुवल्लभेषु विवादो न कर्तव्यः ।
353 नास्त्यपिशाचमैश्वर्यम् ।
354 नास्ति धनवतां सुकर्मसु श्रम ।
355 नास्ति गतिश्नमो यानवताम् ।
356 अलोहमयं निगळ कळत्रम् ।
357 यो यस्मिन् कुशलस्स तस्मिन् योक्तव्यः ।
353 दुष्कळत्रं मनस्विनां शरीरकर्शनम् ।