पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
452
अर्थशास्त्र


456 न प्रवृद्धत्वं गुणहेतुः।
457 सुजीर्णोपि पिचुमन्दो न शङ्कुलायते ।
458 यथा बीजं तथा निष्पत्तिः ।
459 यथा श्रुतं तथा बुद्धिः ।
460 यथा कुलं तथाऽऽचारः ।
461 संस्कृत. पिचुमन्दो न सहकारो भवति ।
462 न चागतं सुख त्यजेत् ।
463 स्वयमेव दु.खमधिगच्छति ।
464 रात्रिचारण न कुर्यात् ।
465 न चार्धरात्रं स्वपेत् ।
466 तद्विद्वद्भिः परीक्षेत
४६७ परगृहमकारणतो न प्रविशेत् ।
468 ज्ञात्वाऽपि दोषमेव करोति लोकः !
469 शास्त्रप्रधाना लोकवृत्ति ।
470 शास्त्राभावे शिष्टाचारमनुगच्छेत् ।
471 नाचरिताच्छास्त्र गरीय ।
४७२ दूरस्थमपि चारचक्षुः पश्यति राजा।
473 गतानुगतिको लोक !
474 यमनुजीवेत् तं नापवदेत् ।
475 तपस्सार इन्द्रियनिग्रह ।
476 दुर्लभस्त्रीबन्धनान्मोक्षः।
477 स्त्री नाम सर्वाशुभाना क्षेत्रम् ।
478 न च स्त्रीणां पुरुषपरीक्षा।
479 स्त्रीणां मनः क्षणिकम् ।
480 अशुभोषिण स्त्रीषु न प्रसक्ताः ।

प्रसक्ति..