राजनिघण्टुः/शताह्वादिवर्गः

विकिस्रोतः तः
← पिप्पल्यादिवर्गः राजनिघण्टुः
शताह्वादिवर्गः
[[लेखकः :|]]
मूलकादिवर्गः →

राजनिघण्टु, शताह्वादिवर्ग
शताह्वा चैव मिश्रेया शालिपर्णी समष्ठिला ।
बृहती कण्टकारी च द्विधा स्यात्पृश्निपर्णिका ॥ ६.१
द्विधा गोक्षुरकश्चैव यासो वासा शतावरी ।
धन्वयासद्वयं चाग्निदमनी वाकुची तथा ॥ ६.२
शणपुष्पी द्विधा चैव त्रिविधा शरपुङ्खिका ।
शणोऽम्बष्ठा द्विधा नीली द्विधा गोजिह्विका स्मृता ॥ ६.३
अपामार्गद्वयं पञ्च बला राष्ट्री महादि च ।
हयगन्धा च हपुषा शतावर्यौ द्विधा मते ॥ ६.४
एलवालुकतैरण्यौ कलिकारी जयन्तिका ।
काकमाची श्रुतश्रेणी भृङ्गराजस्त्रिधा मतः ॥ ६.५
काकजङ्घा त्रिधा चुञ्चुः त्रिविधः सिन्दुवारकः ।
भेण्डा स्यात्पुत्रदा चैव तक्रा स्वर्णुलिकाह्वया ॥ ६.६
खस्खसः शिमृडी चैव ज्ञेयो वन्यकुसुम्भकः ।
द्वयाहुल्यः कासमर्दश्च रविपत्त्री द्विधाम्लिका ॥ ६.७
अजगन्धादित्यभक्ता विषमुष्टिर्द्विधा परा ।
कालाञ्जनी द्विकार्पासी द्विविधः कोकिलाक्षकः ॥ ६.८
सातला कामवृद्धिश्च चक्रमर्दोऽथ झिञ्झिरा ।
शताह्वाद्याः क्रमेणैव क्षुपाः प्रोक्ता यथागुणाः ॥ ६.९
शताह्वा शतपुष्पा च मिसिर्घोषा च पोतिका ।
अहिच्छत्त्राप्यवाक्पुष्पी माधवी कारवी शिफा ॥ ६.१०
सङ्घातपत्त्रिका छत्त्रा वज्रपुष्पा सुपुष्पिका ।
शतप्रसूना बहला पुष्पाह्वा शतपत्त्रिका ॥ ६.११
वनपुष्पा भूरिपुष्पा सुगन्धा सूक्ष्मपत्त्रिका ।
गन्धारिकातिच्छत्रा च चतुर्विंशतिनामका ॥ ६.१२
शताह्वा तु कटुस्तिक्ता स्निग्धा श्लेष्मातिसारनुत् ।
ज्वरनेत्रव्रणघ्नी च वस्तिकर्मणि शस्यते ॥ ६.१३
मिश्रेया तालपर्णी च तालपत्रा मिशिस्तथा ।
शालेया स्याच्छीतशिवा शालीना वनजा च सा ॥ ६.१४
अवाक्पुष्पी मधुरिका छत्त्रा संहितपुष्पिका ।
सुपुष्पा सुरसा वन्या ज्ञेया पञ्चदशाह्वया ॥ ६.१५
मिश्रेया मधुरा स्निग्धा कटुः कफहरा परा ।
वातपित्तोत्थदोषघ्नी प्लीहजन्तुविनाशनी ॥ ६.१६
स्याच्छालिपर्णी सुदला सुपत्त्रिका स्थिरा च सौम्या कुमुदा गुहा ध्रुवा ।
विदारिगन्धांशुमती सुपर्णिका स्याद्दीर्घमूलापि च दीर्घपत्त्रिका ॥ ६.१७
वातघ्नी पीतिनी तन्वी सुधा सर्वानुकारिणी ।
शोफघ्नी सुभगा देवी निश्चला व्रीहिपर्णिका ॥ ६.१८
सुमूला च सुरूपा च सुपत्त्रा शुभपत्त्रिका ।
शालिपर्णी शालिदला स्यादूनत्रिंशदाह्वया ॥ ६.१९
शालिपर्णी रसे तिक्ता गुरूष्णा वातदोषनुत् ।
विषमज्वरमेहार्शःशोफसंतापनाशनी ॥ ६.२०
समष्ठिला च भण्डीरो नद्याम्रश्चाम्रगन्धधृक् ।
काकाम्रः कण्टकिफलोऽप्युपदंशो मुनिह्वयः ॥ ६.२१
नद्याम्रः कटुरुष्णश्च रुच्यो मुखविशोधनः ।
कफवातप्रशमनो दाहकृद्दीपनः परः ॥ ६.२२
बृहती महतिक्रान्ता वार्त्ताकी सिंहिकाकुली ।
राष्ट्रिका स्थलकण्टा च भण्टाकी तु महोटिका ॥ ६.२३
बहुपत्त्री कण्टतनुः कण्टालुः कट्फला तथा ।
डोरली वनवृन्ताकी नामान्यस्याश्चतुर्दश ॥ ६.२४
बृहती कटुतिक्तोष्णा वातजिज्ज्वरहारिणी ।
अरोचकामकासघ्नी श्वासहृद्रोगनाशनी ॥ ६.२५
बृहत्यन्या सर्पतनुः क्षविका पीततण्डुला ।
पुत्रप्रदा बहुफला गोधिनीति षडाह्वया ॥ ६.२६
क्षविका बृहती तिक्ता कटुरुष्णा च तत्समा ।
युक्त्या द्रव्यविशेषेण धारासंस्तम्भसिद्धिदा ॥ ६.२७
श्वेतान्या श्वेतबृहती ज्ञेया श्वेतमहोटिका ।
श्वेतसिंही श्वेतफला श्वेतवार्त्ताकिनी च षट् ॥ ६.२८
विज्ञेया श्वेतबृहती वातश्लेष्मविनाशनी ।
रुच्या चाञ्जनयोगेन नानानेत्रामयापहा ॥ ६.२९
कण्टकारी कण्टकिनी दुःस्पर्शा दुष्प्रधर्षिणी ।
क्षुद्रा व्याघ्री निदिग्धा च धाविनी क्षुद्रकण्टिका ॥ ६.३०
बहुकण्टा क्षुद्रकण्टा ज्ञेया क्षुद्रफला च सा ।
कण्टारिका चित्रफला स्याच्चतुर्दशसंज्ञका ॥ ६.३१
कण्टकारी कटूष्णा च दीपनी श्वासकासजित् ।
प्रतिश्यायार्तिदोषघ्नी कफवातज्वरार्तिनुत् ॥ ६.३२
सितकण्टारिका श्वेता क्षेत्रदूती च लक्ष्मणा ।
सितसिंही सितक्षुद्रा क्षुद्रवार्ताकिनी सिता ॥ ६.३३
क्लिन्ना च कटुवार्त्ताकी क्षेत्रजा कपटेश्वरी ।
स्यान्निःस्नेहफला रामा सितकण्टा महौषधी ॥ ६.३४
गर्दभी चन्द्रिका चान्द्री चन्द्रपुष्पा प्रियंकरी ।
नाकुली दुर्लभा रास्ना द्विरेषा द्वादशाह्वया ॥ ६.३५
श्वेतकण्टारिका रुच्या कटूष्णा कफवातनुत् ।
चक्षुष्या दीपनी ज्ञेया प्रोक्ता रसनियामिका ॥ ६.३६
स्यात्पृश्निपर्णी कलसी महागुहा शृगालविन्ना धमनी च मेखला ।
लाङ्गलिका क्रोष्टुकपुच्छिका गुहा शृगालिका सैव च सिंहपुच्छिका ॥ ६.३७
पृथक्पर्णी दीर्घपर्णी दीर्घा क्रोष्टुकमेखला ।
चित्रपर्ण्युपचित्रा च श्वपुच्छाष्टादशाह्वया ॥ ६.३८
पृश्निपर्णी कटूष्णाम्ला तिक्तातीसारकासजित् ।
वातरोगज्वरोन्मादव्रणदाहविनाशनी ॥ ६.३९
स्याद्गोक्षुरो गोक्षुरकः क्षुराङ्गः श्वदंष्ट्रकः कण्टकभद्रकण्टकौ ।
स्याद्व्यालदंष्ट्रः क्षुरको महाङ्गो दुश्चक्रमश्च क्रमशो दशाह्वः ॥ ६.४०
क्षुद्रोऽपरो गोक्षुरकस्त्रिकण्टकः कण्टी षडङ्गो बहुकण्टकः क्षुरः ।
गोकण्टकः कण्टफलः पलंकषः क्षुद्रक्षुरो भक्षटकश्चणद्रुमः ॥ ६.४१
स्थलशृङ्गाटकश्चैव वनशृङ्गाटकस्तथा ।
इक्षुगन्धः स्वादुकण्टः पर्यायाः षोडश स्मृताः ॥ ६.४२
स्यातामुभौ गोक्षुरकौ सुशीतलौ बलप्रदौ तौ मधुरौ च बृंहणौ ।
कृच्छ्राश्मरीमेहविदाहनाशनौ रसायनौ तत्र बृहद्गुणोत्तरः ॥ ६.४३
यासो यवासो बहुकण्टकोऽल्पकः क्षुद्रेङ्गुदी रोदनिका च कच्छुरा ।
स्याद्बालपत्त्रोऽधिककण्टकः खरः सुदूरमूली विषकण्टकोऽपि सः ॥ ६.४४
अनन्तस्तीक्ष्णकण्टश्च समुद्रान्तो मरूद्भवः ।
दीर्घमूलः सूक्ष्मपत्त्रो विषघ्नः कण्टकालुकः ।
त्रिपर्णिका च गान्धारी चैकविंशतिनामभिः ॥ ६.४५
यासो मधुरतिक्तोऽसौ शीतः पित्तार्तिदाहजित् ।
बलदीपनकृत्तृष्णाकफच्छर्दिविसर्पजित् ॥ ६.४६
वासकः सिंहिका वासा भिषङ्माता वसादनी ।
आटरूषः सिंहमुखी सिंही कण्ठीरवी वृषः ॥ ६.४७
शितपर्णी वाजिदन्ता नासा पञ्चमुखी तथा ।
सिंहपर्णी मृगेन्द्राणी नामान्यस्यास्तु षोडश ॥ ६.४८
वासा तिक्ता कटुः शीता कासघ्नी रक्तपित्तजित् ।
कामलाकफवैकल्यज्वरश्वासक्षयापहा ॥ ६.४९
शितावरी शितावरः सूच्याह्वः सूचिपत्त्रकः ।
श्रीवारकः शिखी बभ्रुः स्वस्तिकः सुनिषण्णकः ॥ ६.५०
कुरुटः कुक्कुटः सूचीदलः श्वेताम्बरोऽपि सः ।
मेधाकृद्ग्राहकश्चेति ज्ञेयः पञ्चदशाह्वयः ॥ ६.५१
शितावरस्तु संग्राही कषायोष्णस्त्रिदोषजित् ।
मेधारुचिप्रदो दाहज्वरहारी रसायनः ॥ ६.५२
धन्वयासो दुरालम्भा ताम्रमूली च कच्छुरा ।
दुरालभा च दुःस्पर्शा धन्वी धन्वयवासकः ॥ ६.५३
प्रबोधनी सूक्ष्मदला विरूपा दुरभिग्रहा ।
दुर्लभा दुष्प्रधर्षा च स्याच्चतुर्दशसंज्ञका ॥ ६.५४
दुरालम्भा कटुस्तिक्ता सोष्णा क्षाराम्लिका तथा ।
मधुरा वातपित्तघ्नी ज्वरगुल्मप्रमेहजित् ॥ ६.५५
अन्या क्षुद्रदुरालम्भा मरुस्था मरुसम्भवा ।
विशारदाजभक्षा स्यादजादन्युष्ट्रभक्षिका ॥ ६.५६
कषाया कफहृच्चैव ग्राहिणी करभप्रिया ।
करभादनिका चेति विज्ञेया द्वादशाभिधा ॥ ६.५७
दुरालम्भा द्वितीया च गौल्याम्लज्वरकुष्ठनुत् ।
श्वासकासभ्रमघ्नी च पारदे शुद्धिकारिका ॥ ६.५८
अथाग्निदमनी वह्निदमनी बहुकण्टका ।
वल्लिकण्टारिका गुच्छफला क्षुद्रफला च सा ॥ ६.५९
विज्ञेया क्षुद्रदुःस्पर्शा क्षुद्रकण्टारिका तथा ।
मर्त्येन्द्रमाता दमनी स्यादित्येषा दशाह्वया ॥ ६.६०
कटूष्णा चाग्निदमनी रूक्षा वातकफापहा ।
रुचिकृद्दीपनी हृद्या गुल्मप्लीहापहा भवेत् ॥ ६.६१
वाकुची सोमराजी च सोमवल्ली सुवल्लिका ।
सिता सितावरी चन्द्रलेखा चान्द्री च सुप्रभा ॥ ६.६२
कुष्ठहन्त्री च काम्बोजी प्रतिगन्धा च वल्गुजा ।
स्मृता चन्द्राभिधा राजी काल्माषी च तथैन्दवी ॥ ६.६३
कुष्ठदोषापहा चैव कान्तिदा वल्गुजा तथा ।
चन्द्राभिधा प्रभायुक्ता विंशतिः स्यात्तु नामतः ॥ ६.६४
वाकुची कटुतिक्तोष्णा क्रिमिकुष्ठकफापहा ।
त्वग्दोषविषकण्डूतिखर्जुप्रशमनी च सा ॥ ६.६५
शणपुष्पी बृहत्पुष्पी शणिका शणघण्टिका ।
पीतपुष्पी स्थूलफला लोमशा माल्यपुष्पिका ॥ ६.६६
शणपुष्पी रसे तिक्ता कषाया कफवातजित् ।
अजीर्णज्वरदोषघ्नी वमनी रक्तदोषनुत् ॥ ६.६७
द्वितीयान्या सूक्ष्मपुष्पा स्यात्क्षुद्रशणपुष्पिका ।
विष्टिका सूक्ष्मपर्णी च बाणाह्वा सूक्ष्मघण्टिका ।
शणपुष्पी क्षुद्रतिक्ता वम्या रसनियामिका ॥ ६.६८
तृतीयान्या वृत्तपर्णी श्वेतपुष्पा महासिता ।
सा महाश्वेतघण्टी च सा महाशणपुष्पिका ॥ ६.६९
महाश्वेता कषायोष्णा शस्ता रसनियामिका ।
कुतूहलेषु च प्रोक्ता मोहनस्तम्भनादिषु ॥ ६.७०
शरपुङ्खा काण्डपुङ्खा बाणपुङ्खेषुपुङ्खिका ।
ज्ञेया सायकपुङ्खा च इषुपुङ्खा च षड्विधा ॥ ६.७१
शराभिधा च पुङ्खा स्याच्छ्वेताढ्या सितसायका ।
सितपुङ्खा श्वेतपुङ्खा शुभ्रपुङ्खा च पञ्चधा ॥ ६.७२
शरपुङ्खा कटूष्णा च क्रिमिवातरुजापहा ।
श्वेता त्वेषा गुणाढ्या स्यात्प्रशस्ता च रसायने ॥ ६.७३
अन्या तु कण्टपुङ्खा स्यात्कण्टालुः कण्टपुङ्खिका ।
कण्टपुङ्खा कटूष्णा च कृमिशूलविनाशनी ॥ ६.७४
शणस्तु माल्यपुष्पः स्याद्वमनः कटुतिक्तकः ।
निशावनो दीर्घशाखस्त्वक्सारो दीर्घपल्लवः ।
शणस्त्वम्लः कषायश्च मलगर्भास्रपातनः ।
वान्तिकृद्वातकफनुज्ज्ञेयस्तीव्राङ्गमर्दजित् ॥ ६.७५
अम्बष्ठाम्बालिकाम्बाला शठाम्बाम्बष्ठिकाम्बिका ।
अम्बा च माचिका चैव दृढवल्का मयूरिका ॥ ६.७६
गन्धपत्त्री चित्रपुष्पी श्रेयसी मुखवाचिका ।
छिन्नपत्त्रा भूरिमल्ली विज्ञेया षोडशाह्वया ॥ ६.७७
अम्बष्ठा सा कषायाम्ला कफकण्ठरुजापहा ।
वातामयबलासघ्नी रुचिकृद्दीपनी परा ॥ ६.७८
नीली नीला नीलिनी नीलपत्त्री तुत्था राज्ञी नीलिका नीलपुष्पी ।
काली श्यामा शोधनी श्रीफला च ग्राम्या भद्रा भारवाही च मोचा ॥ ६.७९
कृष्णा व्यञ्जनकेशी च रञ्जनी च महाफला ।
असिता क्लीतनी नीलकेशी चारटिका मता ॥ ६.८०
गन्धपुष्पा श्यामलिका रङ्गपत्त्री महाबला ।
स्थिररङ्गा रङ्गपुष्पी स्यादेषा त्रिंशदाह्वया ॥ ६.८१
नीली तु कटुतिक्तोष्णा केश्या कासकफामनुत् ।
मरुद्विषोदरव्याधिगुल्मजन्तुज्वरापहा ॥ ६.८२
अन्या चैव महानील्यमला राजनीलिका ।
तुत्था श्रीफलिका मेला केशार्हा भृशपत्त्रिका ॥ ६.८३
महानीली गुणाढ्या स्याद्रङ्गश्रेष्ठा सुवीर्यदा ।
पूर्वोक्तनीलिकादेश्या सगुणा सर्वकर्मसु ॥ ६.८४
गोजिह्वा खरपत्त्री स्यात्प्रतना दार्विका तथा ।
अधोमुखा धेनुजिह्वा अधःपुष्पी च सप्तधा ॥ ६.८५
गोजिह्वा कटुका तीव्रा शीतला पित्तनाशनी ।
व्रणसंरोपणी चैव सर्वदन्तविषार्तिजित् ॥ ६.८६
अपामार्गस्तु शिखरी किणिही खरमञ्जरी ।
दुर्ग्रहश्चाप्यधःशल्यः प्रत्यक्पुष्पी मयूरकः ॥ ६.८७
काण्डकण्टः शैखरिको मर्कटी दुरभिग्रहः ।
वशिरश्च पराक्पुष्पी कण्टी मर्कटपिप्पली ॥ ६.८८
कटुर्माञ्जरिको नन्दी क्षवकः पङ्क्तिकण्टकः ।
मालाकण्टश्च कुब्जश्च त्रयोविंशतिनामकः ॥ ६.८९
अपामार्गस्तु तिक्तोष्णः कटुश्च कफनाशनः ।
अर्शःकण्डूदरामघ्नो रक्तहृद्ग्राहि वान्तिकृत् ॥ ६.९०
अन्यो रक्तो ह्यपामार्गः क्षुद्रापामार्गकस्तथा ।
आघट्टको दुग्धनिका रक्तबिन्द्वल्पपत्त्रिका ॥ ६.९१
रक्तोऽपामार्गकः शीतः कटुकः कफवातनुत् ।
व्रणकण्डूविषघ्नश्च संग्राही वान्तिकृत्परः ॥ ६.९२
बला समङ्गोदकिका च भद्रा भद्रोदनी स्यात्खरकाष्ठिका च ।
कल्याणिनी भद्रबला च मोटा वाटी बलाढ्येति च रुद्रसंज्ञा ॥ ६.९३
बलातितिक्ता मधुरा पित्तातीसारनाशनी ।
बलवीर्यप्रदा पुष्टिकफरोगविशोधनी ॥ ६.९४
महासमङ्गोदनिका बलाह्वया वृक्षारुहा वृद्धिबलाक्षतण्डुला ।
भुजंगजिह्वापि च शीतपाकिनी शीता बला शीतवरा बलोत्तरा ॥ ६.९५
खिरिहिट्टी च बल्या च ललज्जिह्वा त्रिपञ्चधा ।
महासमङ्गा मधुरा अम्ला चैव त्रिदोषहा ।
युक्त्या बुधैः प्रयोक्तव्या ज्वरदाहविनाशनी ॥ ६.९६
महाबला ज्येष्ठबला कटंभरा केशारुहा केसरिका मृगादनी ।
स्याद्वर्षपुष्पापि च केशवर्धनी पुरासणी देवसहा च सारिणी ॥ ६.९७
सहदेवी पीतपुष्पी देवार्हा गन्धवल्लरी ।
मृगा मृगरसा चेति ज्ञेया सप्तदशाह्वया ॥ ६.९८
महाबला तु हृद्रोगवातार्शःशोफनाशनी ।
शुक्रवृद्धिकरी बल्या विषमज्वरहारिणी ॥ ६.९९
बलिकातिबला बल्या विकङ्कता वाट्यपुष्पिका घण्टा ।
शीता च शीतपुष्पा भूरिबला वृष्यगन्धिका दशधा ॥ ६.१००
तिक्ता कटुश्चातिबला वातघ्नी क्रिमिनाशनी ।
दाहतृष्णाविषछर्दिक्लेदोपशमनी परा ॥ ६.१०१
भद्रोदनी नागबला खरगन्धा चतुष्फला ।
महोदया महाशाखा महापत्त्रा महाफला ॥ ६.१०२
विश्वदेवा तथारिष्टा खर्वा ह्रस्वा गवेधुका ।
देवदण्डा महादण्डा घाटेत्याह्वास्तु षोडश ॥ ६.१०३
मधुराम्ला नागबला कषायोष्णा गुरुः स्मृता ।
कण्डूतिकुष्ठवातघ्नी व्रणपित्तविकारजित् ॥ ६.१०४
महाराष्ट्री तु सम्प्रोक्ता शारदी तोयपिप्पली ।
मच्छादनी मच्छगन्धा लाङ्गली शकुलादनी ॥ ६.१०५
अग्निज्वाला चित्रपत्त्री प्राणदा जलपिप्पली ।
तृणशीता बहुशिखा स्यादित्येषा त्रयोदश ॥ ६.१०६
महाराष्ट्री कटुस्तीक्ष्णा कषाया मुखशोधनी ।
व्रणकीटादिदोषघ्नी रसदोषनिबर्हणी ॥ ६.१०७
अश्वगन्धा वाजिगन्धा कम्बुकाष्ठा वराहिका ।
वराहकर्णी तुरगी वनजा वाजिनी हयी ॥ ६.१०८
पुष्टिदा बलदा पुण्या हयगन्धा च पीवरा ।
पलाशपर्णी वातघ्नी श्यामला कामरूपिणी ॥ ६.१०९
कालप्रियकरी बल्या गन्धपत्त्री हयप्रिया ।
वराहपत्त्री विज्ञेया त्रयोविंशतिनामका ॥ ६.११०
अश्वगन्धा कटूष्णा स्यात्तिक्ता च मदगन्धिका ।
बल्या वातहरा हन्ति कासश्वासक्षयव्रणान् ॥ ६.१११
हपुषा विपुषा विस्रा विस्रगन्धा विगन्धिका ।
अन्या चासौ स्वल्पफला कच्छूघ्नी ध्वाङ्क्षनाशनी ॥ ६.११२
प्लीहशत्रुर्विषघ्नी च कफघ्नी चापराजिता ।
पूर्वा तु पञ्चनाम्नी स्यादपरा सप्तधाभिधा ॥ ६.११३
हपुषा कटुतिक्तोष्णा गुरुः श्लेष्मबलासजित् ।
प्रदरोदरविड्बन्धशूलगुल्मार्शसां हरा ॥ ६.११४
शतावरी शतपदी पीवरीन्दीवरी वरी ।
भीरुर्द्वीप्या द्वीपिशत्रुर्द्वीपिकामरकण्टिका ॥ ६.११५
सूक्ष्मपत्त्रा सुपत्त्रा च बहुमूला शताह्वया ।
नारायणी स्वादुरसा शताह्वा लघुपर्णिका ॥ ६.११६
आत्मशल्या जटामूला शतवीर्या महौदनी ।
मधुरा शतमूला च केशिका शतनेत्रिका ॥ ६.११७
विश्वाख्या वैष्णवी कार्ष्णी वासुदेवी वरीयसी ।
दुर्मरा तेजवल्ली च स्यात्त्रयस्त्रिंशदाह्वया ॥ ६.११८
महाशतावरी वीरा तुङ्गिनी बहुपत्त्रिका ।
सहस्रवीर्या सुरसा महापुरुषदन्तिका ॥ ६.११९
ऊर्ध्वकण्टा महावीर्या फणिजिह्वा महाशता ।
शतवीर्या सुवीर्या च नामान्यस्यास्त्रयोदश ॥ ६.१२०
शतावर्यौ हिमे वृष्ये मधुरे पित्तजित्परे ।
कफवातहरे तिक्ते महाश्रेष्ठे रसायने ॥ ६.१२१
शतावरीद्वयं वृष्यं मधुरं पित्तजिद्धिमम् ।
महती कफवातघ्नी तिक्ता श्रेष्ठा रसायने ।
कफपित्तहरास्तिक्तास्तस्या एवाङ्कुराः स्मृताः ॥ ६.१२२
एलवालुकमालूकं वालुकं हरिवालुकम् ।
एल्वालुकं कपित्थं च दुर्वर्णं प्रसरं दृढम् ॥ ६.१२३
एलागन्धिकमेलाह्वं गुप्तगन्धि सुगन्धिकम् ।
एलाफलं च विज्ञेयं द्विःसप्ताह्वयमुच्यते ॥ ६.१२४
एलवालुकमत्युग्रं कषायं कफवातनुत् ।
मूर्छार्तिज्वरदाहांश्च नाशयेद्रोचनं परम् ॥ ६.१२५
तैरिणी तेरणस्तेरः कुनीली नामतश्चतुः ।
तेरणः शिशिरस्तिक्तो व्रणघ्नोऽरुणरङ्गदः ॥ ६.१२६
कलिकारी लाङ्गलिनी हलिनी गर्भपातिनी ।
दीप्तिर्विशल्याग्निमुखी हली नक्तेन्दुपुष्पिका ॥ ६.१२७
विद्युज्ज्वालाग्निजिह्वा च व्रणहृत्पुष्पसौरभा ।
स्वर्णपुष्पा वह्निशिखा स्यादेषा षोडशाह्वया ॥ ६.१२८
कलिकारी कटूष्णा च कफवातनिकृन्तनी ।
गर्भान्तःशल्यनिष्कासकारिणी सारिणी परा ॥ ६.१२९
जयन्ती तु बलामोटा हरिता च जया तथा ।
विजया सूक्ष्ममूला च विक्रान्ता चापराजिता ॥ ६.१३०
ज्ञेया जयन्ती गलगण्डहारी तिक्ता कटूष्णानिलनाशनी च ।
भूतापहा कण्ठविशोधनी च कृष्णा तु सा तत्र रसायनी स्यात् ॥ ६.१३१
काकमाची ध्वाङ्क्षमाची वायसाह्वा च वायसी ।
सर्वतिक्ता बहुफला कट्फला च रसायनी ॥ ६.१३२
गुच्छफला काकमाता स्वादुपाका च सुन्दरी ।
वरा चन्द्राविणी चैव मत्स्याक्षी कुष्ठनाशनी ।
तिक्तिका बहुतिक्ता च नाम्नामष्टादश स्मृताः ॥ ६.१३३
काकमाची कटुस्तिक्ता रसोष्णा कफनाशनी ।
शूलार्शःशोफदोषघ्नी कुष्ठकण्डूतिहारिणी ॥ ६.१३४
श्रुतश्रेणी द्रवन्ती च न्यग्रोधी मूषिकाह्वया ।
चित्रा मूषकमारी च प्रत्यक्श्रेणी च शम्बरी ॥ ६.१३५
श्रुतश्रेणी च चक्षुष्या कटुराखुविषापहा ।
व्रणदोषहरा चैव नेत्रामयनिकृन्तनी ॥ ६.१३६
मार्कवो भृङ्गराजश्च भृङ्गाह्वः केशरञ्जनः ।
पितृप्रियो रङ्गकश्च केश्यः कुन्तलवर्धनः ॥ ६.१३७
पीतोऽन्यः स्वर्णभृङ्गारो हरिवासो हरिप्रियः ।
देवप्रियो वन्दनीयः पवनश्च षडाह्वयः ॥ ६.१३८
नीलस्तु भृङ्गराजोऽन्यो महानीलस्तु नीलकः ।
महाभृङ्गो नीलपुष्पः श्यामलश्च षडाह्वयः ॥ ६.१३९
भृङ्गराजास्तु चक्षुष्यास्तिक्तोष्णाः केशरञ्जनाः ।
कफशोफविषघ्नाश्च तत्र नीलो रसायनः ॥ ६.१४०
काकजङ्घा ध्वाङ्क्षजङ्घा काकाह्वा साथ वायसी ।
पारावतपदी दासी नदीकान्ता सुलोमशा ॥ ६.१४१
काकजङ्घा तु तिक्तोष्णा क्रिमिव्रणकफापहा ।
बाधिर्याजीर्णजित्जीर्णविषमज्वरहारिणी ॥ ६.१४२
चुञ्चुश्च विजला चञ्चुः कलभी वीरपत्त्रिका ।
चुञ्चुरश्चुञ्चुपत्त्रश्च सुशाकः क्षेत्रसम्भवः ॥ ६.१४३
चुञ्चुस्तु मधुरा तीक्ष्णा कषाया मलशोषणी ।
गुल्मोदरविबन्धार्शोग्रहणीरोगहारिणी ॥ ६.१४४
बृहच्चुञ्चुर्विषारिः स्यान्महाचुञ्चुः सुचुञ्चुका ।
स्थूलचुञ्चुर्दीर्घपत्त्री दिव्यगन्धा च सप्तधा ॥ ६.१४५
महाचुञ्चुः कटूष्णा च कषाया मलरोधनी ।
गुल्मशूलोदरार्शआर्तिविषघ्नी च रसायनी ॥ ६.१४६
क्षुद्रचुञ्चुः सुचुञ्चुः स्याच्चुञ्चुः शुनकचुञ्चुका ।
त्वक्सारभेदिनी क्षुद्रा कटुका चिरपत्त्रिका ॥ ६.१४७
क्षुद्रचुञ्चुस्तु मधुरा कटूष्णा च कषायिका ।
दीपनी शूलगुल्मार्शःशमनी च विबन्धकृत् ॥ ६.१४८
चुञ्चुबीजं कटूष्णं च गुल्मशूलोदरार्तिजित् ।
विषत्वग्दोषकण्डूतिखर्जूकुष्ठविषापहम् ॥ ६.१४९
सिन्दुवारः श्वेतपुष्पः सिन्दुकः सिन्दुवारकः ।
सूरसाधनको नेता सिद्धकश्चार्थसिद्धकः ॥ ६.१५०
सिन्दुवारः कटुस्तिक्तः कफवातक्षयापहः ।
कुष्ठकण्डूतिशमनः शूलहृत्काससिद्धिदः ॥ ६.१५१
सुगन्धान्या शीतसहा निर्गुण्डी नीलसिन्दुकः ।
सिन्दूकश्चपिका भूतकेशीन्द्राणी च नीलिका ॥ ६.१५२
कटूष्णा नीलनिर्गुण्डी तिक्ता रूक्षा च कासजित् ।
श्लेष्मशोफसमीरार्तिप्रदराध्मानहारिणी ॥ ६.१५३
शेफालिका तु सुवहा शुक्लाङ्गी शीतमञ्जरी प्रोक्ता ।
अपराजिता च विजया वातारिर्भूतकेशी च ॥ ६.१५४
शेफालिः कटुतिक्तोष्णा रूक्षा वातक्षयापहा ।
स्यादङ्गसंधिवातघ्नी गुदवातादिदोषनुत् ॥ ६.१५५
भेण्डा भिण्डातिका भिण्डो भिण्डकः क्षेत्रसम्भवः ।
चतुष्पदश्चतुष्पुण्ड्रः सुशाकश्चाम्लपत्त्रकः ॥ ६.१५६
करपर्णो वृत्तबीजो भवेदेकादशाह्वयः ।
भेण्डा त्वम्लरसा सोष्णा ग्राहिका रुचिकारिका ॥ ६.१५७
पुत्रदा गर्भदात्री च प्रजादापत्यदा च सा ।
सृष्टिप्रदा प्राणिमाता तापसद्रुमसंनिभा ॥ ६.१५८
पुत्रदा मधुरा शीता नारीपुष्पादिदोषहा ।
पित्तदाहश्रमहरा गर्भसम्भूतिदायिका ॥ ६.१५९
तक्राह्वा तक्रभक्षा तु तक्रपर्यायवाचका ।
पञ्चाङ्गुली सिताभा स्यादेषा पञ्चाभिधा स्मृता ।
तक्रा कटुः क्रिमिघ्नी स्याद्व्रणनिर्मूलिनी च सा ॥ ६.१६०
स्वर्णुली हेमपुष्पी स्यात्स्वर्णपुष्पध्वजा तथा ।
स्वर्णुली कटुका शीता कषाया च व्रणापहा ॥ ६.१६१
खस्खसः सूक्ष्मबीजः स्यात्सुबीजः सूक्ष्मतण्डुलः ।
खस्खसो मधुरः पाके कान्तिवीर्यबलप्रदः ॥ ६.१६२
शिमृडी मतिदा प्रोक्ता बल्या पङ्गुत्वहारिणी ।
द्रवत्पत्त्री च वातघ्नी गुच्छपुष्पी च सप्तधा ॥ ६.१६३
शिमृडी कटुरुष्णा च वातहृत्पृष्ठशूलहा ।
युक्त्या रसायने योग्या देहदार्ढ्यकरी च सा ॥ ६.१६४
ज्ञेयोऽरण्यकुसुम्भः स्यात्कौसुम्भश्चाग्निसम्भवः ।
कौसुम्भः कटुकः पाके श्लेष्महृद्दीपनश्च सः ॥ ६.१६५
आहुल्यं हलुराख्यं च करं तरवटं तथा ।
शिम्बीफलं सुपुष्पं स्यादर्बरं दन्तकाष्ठकम् ॥ ६.१६६
हेमपुष्पं तथा पीतपुष्पं काञ्चनपुष्पकम् ।
नृपमङ्गल्यकं चैव शरत्पुष्पं त्रिरेकधा ॥ ६.१६७
आहुल्यं तिक्तशीतं स्याच्चक्षुष्यं पित्तदोषनुत् ।
मुखरुक्कुष्ठकण्डूतिजन्तुशूलव्रणापहम् ॥ ६.१६८
आहुल्यं कुष्ठकेतुर्मार्कण्डीयं महौषधम् ।
आहुल्यं तिक्तरसं ज्वरकुष्ठामसिध्मनुत् ॥ ६.१६९
कासमर्दोऽरिमर्दश्च कासारिः कासमर्दकः ।
कालः कनक इत्युक्तो जारणो दीपकश्च सः ॥ ६.१७०
कासमर्दः सतिक्तोष्णो मधुरः कफवातनुत् ।
अजीर्णकासपित्तघ्नः पाचनः कण्ठशोधनः ॥ ६.१७१
आदित्यपत्त्रोऽर्कदलार्कपत्त्रः स्यात्सूक्ष्मपत्त्रस्तपनच्छदश्च ।
कुष्ठारिरर्को विटपः सुपत्त्रो रविप्रियो रश्मिपतिश्च रुद्रः ॥ ६.१७२
आदित्यपत्त्रः कटुरुष्णवीर्यः कफापहो वातरुजापहश्च ।
संदीपनो जाठरगुल्महारी ज्ञेयः स चारोचननाशकश्च ॥ ६.१७३
श्वेताम्ली त्वम्बिका प्रोक्ता पिष्टौण्डिः पिण्डिका च सा ।
श्वेताम्ली मधुरा वृष्या पित्तघ्नी बलदायिनी ॥ ६.१७४
नीलाम्ली नीलपिष्टौण्डी श्यामाम्ली दीर्घशाखिका ।
नीलाम्ली मधुरा रुच्या कफवातहरा परा ॥ ६.१७५
अजगन्धा बस्तगन्धा सुरपुष्पाविगन्धिका ।
उग्रगन्धा ब्रह्मगर्भा ब्राह्मी पूतिमयूरिका ॥ ६.१७६
अजगन्धा कटूष्णा स्याद्वातगुल्मोदरापहा ।
कर्णव्रणार्तिशूलघ्नी पीता चेदञ्जने हिता ॥ ६.१७७
आदित्यभक्ता वरदार्कभक्ता सुवर्चला सूर्यलतार्ककान्ता ।
मण्डूकपर्णी सुरसम्भवा च सौरिः सुतेजार्कहिता रवीष्टा ॥ ६.१७८
मण्डूकी सत्यनाम्नी स्याद्देवी मार्तण्डवल्लभा ।
विक्रान्ता भास्करेष्टा च भवेदष्टादशाह्वया ॥ ६.१७९
आदित्यभक्ता शिशिरा सतिक्ता कटुस्तथोग्रा कफहारिणी च ।
त्वग्दोषकण्डूव्रणकुष्ठभूतग्रहोग्रशीतज्वरनाशिनी च ॥ ६.१८०
विषमुष्टिः केशमुष्टिः सुमुष्टिरणुमुष्टिकः ।
क्षुपडोडिसमायुक्तो मुष्टिः पञ्चाभिधः स्मृतः ॥ ६.१८१
विषमुष्टिः कटुस्तिक्तो दीपनः कफवातहृत् ।
कण्ठामयहरो रुच्यो रक्तपित्तार्तिदाहकृत् ॥ ६.१८२
अन्या डोडी तु जीवन्ती शाकश्रेष्ठा सुखालुका ।
बहुपर्णी दीर्घपत्त्रा सूक्ष्मपत्त्रा च जीवनी ॥ ६.१८३
डोडी तु कटुतिक्तोष्णा दीपनी कफवातजित् ।
कण्ठामयहरा रुच्या रक्तपित्तार्तिदाहनुत् ॥ ६.१८४
कालाञ्जनी चाञ्जनी च रेचनी चासिताञ्जनी ।
नीलाञ्जनी च कृष्णाभा काली कृष्णाञ्जनी च सा ॥ ६.१८५
कालाञ्जनी कटूष्णा स्यादम्लामक्रिमिशोधनी ।
अपानावर्तशमनी जठरामयहारिणी ॥ ६.१८६
कार्पासी सारिणी चैव चव्या स्थूला पिचुस्तथा ।
बदरी बादरश्चैव गुणसूस्तुण्डिकेरिका ।
मरूद्भवा समुद्रान्ता ज्ञेया एकादशाभिधा ॥ ६.१८७
कार्पासी मधुरा शीता स्तन्या पित्तकफापहा ।
तृष्णादाहश्रमभ्रान्तिमूर्छाहृद्बलकारिणी ॥ ६.१८८
वनजारण्यकार्पासी भारद्वाजी वनोद्भवा ।
भारद्वाजी हिमा रुच्या व्रणशस्त्रक्षतापहा ॥ ६.१८९
कोकिलाक्षः शृगाली च शृङ्खला रकणस्तथा ।
शृङ्गालघण्टी वज्रास्थिशृङ्खला वज्रकण्टकः ॥ ६.१९०
इक्षुरः क्षुरको वज्रः शृङ्खलिका पिकेक्षणः ।
पिच्छिला चेक्षुगन्धा च ज्ञेया भुवनसंमिता ॥ ६.१९१
कोकिलाक्षस्तु मधुरः शीतः पित्तातिसारनुत् ।
वृष्यः कफहरो बल्यो रुच्यः संतर्पणः परः ॥ ६.१९२
सातला सप्तला सारी विदुला विमलामला ।
बहुफेना चर्मकषा फेना दीप्ता विषाणिका ।
स्वर्णपुष्पी चित्रघना स्यात्त्रयोदशनामका ॥ ६.१९३
सातला कफपित्तघ्नी लघुतिक्तकषायिका ।
विसर्पकुष्ठविस्फोटव्रणशोफनिकृन्तनी ॥ ६.१९४
स्यात्कामवृद्धिः स्मरवृद्धिसंज्ञो मनोजवृद्धिर्मदनायुधश्च ।
कन्दर्पजीवश्च जितेन्द्रियाह्वः कामोपजीवोऽपि च जीवसंज्ञः ॥ ६.१९५
कामवृद्धेस्तु बीजं स्यान्मधुरं बलवर्धनम् ।
कामवृद्धिकरं रुच्यं बहुलेन्द्रियवृद्धिदम् ॥ ६.१९६
स्याच्चक्रमर्दोऽण्डगजो गजाख्यो मेषाह्वयश्चैडगजोऽण्डहस्ती ।
व्यावर्तकश्चक्रगजश्च चक्री पुंनाडपुंनाटविमर्दकाश्च ॥ ६.१९७
दद्रुघ्नस्तर्वटश्च स्याच्चक्राह्वः शुकनाशनः ।
दृढबीजः प्रपुन्नाटः खर्जूघ्नश्चोनविंशतिः ॥ ६.१९८
चक्रमर्दः कटुस्तीव्रो मेदोवातकफापहः ।
व्रणकण्डूतिकुष्ठार्तिदद्रुपामादिदोषनुत् ॥ ६.१९९
झिञ्झिरीटा कण्टफली पीतपुष्पापि झिञ्झिरा ।
हुडरोमाश्रयफला वृत्ता चैव षडाह्वया ॥ ६.२००
झिञ्झिरीटा कटुः शीता कषाया चातिसारजित् ।
वृष्या संतर्पणी बल्या महिषीक्षीरवर्धनी ॥ ६.२०१
इत्थं पृथुक्षुपकदम्बकनामकाण्डनिर्वर्णनागुणनिरूपणपूर्वमेतम् ।
वर्गं वटुः स्फुटमधीत्य दधीत सद्यः सौवर्गवैद्यकविचारसुचातुरीं सः ॥ ६.२०२
येन स्वेन नृणां क्षणेन महता वीर्येण सूर्योपमा व्यत्यस्याङ्गविकारमुद्धततया दूरं क्षिपन्त्यामयान् ।
स्वस्मिन्नाम्न्यपि संस्तवादिवशतस्तेषां विकारोदयव्यत्यासं दधतां नितान्तगहनो वर्गः क्षुपाणामयम् ॥ ६.२०३
संतापं विदुषां प्रसह्य समितौ स्फीतं प्रतापं द्विषां यस्मिन् विस्मयतेऽवनं च निधनं दृष्ट्वाधुना तेजसा ।
धुन्वन्त्यौषधयः स्वयं किल गदान् येनार्पिताः स्पर्धया तुर्यस्तस्य कृतौ स्थितो नरहरेर्वर्गः शताह्वादिकः ॥ ६.२०४