पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
184
३ अधि. १४ अध्या.
धर्मस्थीयम्

 कारुशिल्पिकुशीलबाचिकित्सकवाग्जीवनपरिचारकादिरा- शाकारिकवर्गस्तु यथाऽन्यस्तद्विध कुर्यात्, यथा वा कुशलाः कल्पयेयुः, तथा वेतन लभेत । साक्षिप्रत्ययमेव स्यात् । साक्षि- णामभावे यतः कर्म ततोऽनुयुञ्जीत ।।
 वेतनादाने दशबन्धो दण्डः । षट्पणो वा । अपव्ययमाने द्वादशपणो दण्ड पञ्चवन्धो वा ।।
 नदीवेगज्वालास्तेनव्याळोपरुद्ध[१] सर्वस्वपुत्रदारात्मदानेनार्त स्रातारमाहूय निस्तीर्णः कुशलमदिष्टं वेतनं दद्यात् ॥
 तेन सवत्रार्तदानानुशया व्याख्याता. ॥

लभेत पुंश्चली भोगं सङ्गमस्योपलिङ्गनात् ।
अतियाच्ना तु जीयेत दौर्मत्याविनयेन वा ॥

इति धर्मस्थीये दासकर्मकरकल्पे दासकल्प कर्मकर

कल्पे स्वाभ्यधिकार प्रयोदशोऽध्यायः

आदित्तस्सप्तनिरध्याय .


६६ प्रक. कर्मकरकल्पः सम्भूय समुत्थानम्.


 गृहीत्वा वेतनं कर्म अकुर्वतो भूतकस्य द्वादशपणो दण्डः । संरोधश्वाकरणात् ।।
 अशक्तः कुत्सिते कर्मणि व्याधौ व्यसने वा अनुशयं लभेत । परेण वा कारयितुम् । तस्य व्ययं क[२]र्मणा लभेत ॥

१ रूद्ध २व्ययक



  1. रुद्ध .
  2. ध्ययक.