पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८९ प्रक।]
230
दाण्डकार्मिकम्

ग्रामं वा हन्तुं, कान्तारव्यपहिते[१] वा देशे राष्ट्रपालमन्तपालं 298 7
वा स्थापयितुं, नागरस्थानं वा कुपितमप[२]गृहीतुं, सार्थातिवाह्य
प्रत्यन्ते वा सप्रत्यादेयमादातु फल्गुबल[३] तीक्ष्णयुक्तं[४] प्रेपयेत् ।
रात्रौ दिवा वा युद्धे प्रवृत्ते तीक्ष्णा प्रतिरोधकव्यञ्जना वा
हत्युः “ अभियोगे हतः" इति ।
 यात्राविहारगतो वा दूष्यमहामात्रान् दर्शनायाह्वयेत् । ते
गूढशस्त्रैस्तीक्ष्णैस्सह प्रदिष्टा मध्यमकक्ष्यायामात्मविचयमन्त.अ.
वेशनार्थं दध्यु । ततो दौवारिकाभिगृहीतास्तीक्ष्णा " दूष्यप्र
युक्ता. स्मः" इति ब्रूयु । ते तदभि[५] विख्याय्य दूष्यान् हन्युः।
तीक्ष्णस्थाने चान्ये बध्याः ।।
 बहिर्विहारगतो वा दूष्यान् आसन्नावासान् पूजयेत् ।
तेषां देवीव्यञ्जना वा दुस्स्त्री रात्रावावासेषु गृह्यतेनि-स
मानं पूर्वेण !!
 दूष्यमहामात्र वा सूदो भक्षकारो वा "ते शोभनः"
इति स्तवेन भक्षभोज्यं याचेत । बहिर्वा क्वचिदध्वगतं[६] पा-
नीयं तदुभयं रसेन योजयित्वा प्रतिस्वादने तावेवोपयोजयेत् ।
तदार्थविख्याप्य “रसादाविति" घातयेत् ।।
 अभिचारशीलं वा सिद्धव्यञ्जनो गोधाकूर्मकर्कटकुटानां[७] 299 5

लक्षण्यानामन्यतमप्रकाशनेन मनोरथानवाप्स्तीति ग्राहयेत् ।


  1. व्यवाहित
  2. 2 मव.
  3. वल.
  4. युक्तः.
  5. तदपि.
  6. गत ,
  7. कर्कटककटाना,