पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८३ प्रक.]
221
वाक्यकर्मानयोग

 मन्दावधानं[१] बालं वृद्धं व्याधित मत्तमुन्मत्तं क्षुत्पिपासा 277 4
ध्वक्लान्तमयाशितमात्मकाशितं दुर्बलं वा न कर्म कारयेत् ॥
 तुल्यशीलपुंश्चलीप्रापाविक[२] कथावकाशभोजनदातृभिरपस
र्पयेत् । एवमतिसन्दध्यात् । यथा वा निक्षेपापहारे व्याख्यातम् ।।
 आप्तदोषं कर्म कारयेत् ।।
 न त्वेव स्त्रियं गर्भिणी सूतिका वा मासावरप्रजाताम् ।
 स्त्रियास्त्वर्धकर्म वाक्यानुयोगो वा ॥
 ब्राह्मणस्य सविपरिग्रहः श्रुतवतस्तपस्विनश्च । तस्यातिक्रम
उत्तमो दण्डः कर्तु. कारयितुश्च कर्मणा व्यापादनेन च ॥
 व्यावहारिकं कर्मचतुष्कं-षड्दण्डाः सप्त कशाः, द्वावुपरि-
निबन्धौ, उदकनाळीका[३] च ॥
 परं पापकर्मणां नवनेत्रलताः, द्वादशकं द्वारौ, वेष्टौ
विंशतिर्नक्तमाललताः द्वात्रिंशत्तला, द्वौ वृश्चिकबन्धौ, उल्लम्बने
चले सूचीहस्तस्य, यवागूपीतस्य एकपर्वदहनमङ्गुल्या. स्नेह-
पीतस्य प्रतापनमेकमह , शिशिररात्रौ बल्खजापग्रशय्याचेत्यष्टा-
दशकं कर्म। तस्योपकरणं प्रमाणं प्रहरणं प्रधारणमवधा-
रणं च खरपट्टादाहमयेत्[४]
 दिवसान्तरमेकैकं च कर्म कारयेत् ॥

पूर्वकृतापदानं प्रतिज्ञाया अपहरन्तमेकदेशमदृष्टद्रव्यं कर्मणा 278 9


  1. 1 मन्दापराध.
  2. प्रावापिक,
  3. मालिका.
  4. 4 दागमयेत्