पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५४-१.९ प्रक]
375
दण्डभोगमण्डलासहतव्युहन, नस्य प्रतिव्यहस्थापन च

एतेन विधिना व्यूहानोजान्युग्मांश्च कारयेत् ।  4498
विभवो यावदङ्गानां चतुर्णा सदृशो भवेत् ॥
द्वे शते धनुषां गत्वा राजा तिष्ठत्मतिग्रहः ।।
भिन्नसङ्घातनं तस्मान्न युध्येताप्रतिग्रहः ।।

इति सांग्रामिके पक्षकक्षारस्यानां बलाग्रतो ब्यूहविभाग ,                                      सारफल्गुबलविभाग , पत्यश्वरथहस्तियुद्धानि च                                       {{gap}पञ्चमोऽध्याय आदितस्त्रयस्त्रिंशच्छतः.


१५८-१५९ प्रक. दण्डभोगमण्डलासंहतव्यूहनं,                                           तस्य प्रतिव्यूहस्थापनं च.


"पक्षावरस्य प्रतिग्रह" इत्यौशनसो व्यूहविभागः। 1503
"पक्षौ कक्षावुरस्यं प्रतिग्रहः” इति बार्हस्पत्यः ।
प्रपक्षकक्षारस्या उभयोः ।
दण्डभोगमण्डलासंहता. प्रकृतिव्यूहाः ।
तत्र तिर्यग्वृत्तिर्दण्डः ।
, समस्तानासन्वावृत्तिर्भोगः ।
सुतरां सर्वतोवृत्तिः मण्डलः ।
स्थितानां पृथगनीकवृत्तिरसंहतः ।

 पक्षकशोरस्यैस्समं वर्तमानो दण्डः, स कक्षातिक्रान्तः प्रदरः। स एव पक्षकक्षाभ्यां प्रतिक्रान्तो दृढकः, स एव निष्क्रान्तः पक्षाभ्यामसह्यः , पक्षाववस्थाप्योरस्यातिक्रान्त. श्येनः विपर्यये 4515