पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६० प्र.
165
पुत्रविभाग

 शूद्र एव वैश्यस्य ।।
 सवर्णासु चैषामचरितव्रतेभ्यो जाता व्रात्याः ॥
 इत्यनुलोमाः ।।
 शूद्रादायोगक्षतचण्डाला ॥
 वैश्यान्मागधवैदेहको ॥
 क्षत्रियात्सूतः॥
 पौराणिकस्त्वन्यस्सूतो मागधश्च ब्रह्मक्षत्राद्विशेषत.[१] ।।
स्वधर्मातिक्रमाद्राज्ञस्सम्भवन्ति  उग्रन्नैषाद्या कुटकः[२] । विपर्यये पुल्कसः । वैदेहिकायामम्ब. ष्ठाद्वैण।
विपर्यये कुशीलवः । क्षत्तायामुग्राच्छुपाक' इत्यतेऽन्ये[३] चान्त- राळाः ॥
 कर्मणा वैण्यो रथकार । तेषां स्वयोनौ विवाह । पूर्वापर- गामित्वं वृत्तानुवृत्तं च स्वधर्मान्[४] स्थापयेत् । शूद्रसधर्माणो वा अन्यत्र चण्डालेभ्यः ॥
 केवलमेवं वर्तमानस्वर्गमानोति राजा नरकमन्यथा सर्वेषा- मन्तराळानां समो विभागः ।।

देशस्य जात्या मद्यस्य धर्मो ग्रामस्य वाऽपि यः।
उचितस्तस्य तेनैव दायधर्म प्रकल्पयेत् ॥

इति धर्मस्थीये दायविभागे पुत्रविभाग सप्तमोऽध्याय

दायाविभागस्समाप्त अदितश्चतुष्षष्ठितमोऽध्याय .




  1. विशेषः
  2. कुक्कुटा,
  3. ते चा,
  4. धर्म.