पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४०-१५१ प्रक.]
367
कूटयुद्धविकल्प., स्व-न्योत्साहनं, स्वबलान्यबलच्यायोगश्च

  दूष्यामित्राटवीवलैर्वा पूर्व योधयित्वा श्रान्तमश्रान्तः 1412 परमभिहन्यात् । दूष्यबलेन वा स्वयं भङ्गं दत्वा "जितम्" इति विश्वस्तमविश्वस्तः सत्रापाश्रयोभिहन्यात् ।सार्थव्रजस्कन्धावारसं- वाहविलोपप्रमत्तमप्रमत्तोऽभिहन्यान् । फल्गुवलावच्छन्नस्सार- बलो वा परवीराननुप्रविश्य हन्यात् । गोत्रग्रहणेन श्वापदवधेन वा परवीरानाकृष्य सत्रच्छन्नोऽभिहन्यात् ।  रात्रावस्कन्देन जागरयित्वा निद्राक्लान्तानतप्तस्तप्तान्वा दिवा हन्यात् । सपाटचर्मकोशैर्वा हस्तिभिस्सौप्तिकं दद्यात् । अह- सन्नाहपरिश्रान्तानपराह्णेऽभिहन्यात्[१]। प्रतिसूर्यपातं वा सर्वम- भिहन्यात् ।  धान्वनसङ्कट[२] पङ्कशैलनिम्नविषमनायो गावश्शकटव्यूहो नी- हारो रात्रिरिति सत्राणि ।  पूर्वे च प्रहरणकाला कूटयुद्धहेतवः ।  संग्रामस्तु-निर्दिष्टदेशकालो धर्मिष्ठस्संहत्य दण्डं ब्रूयात्- "तुल्यवेतनोऽस्मि भवद्भिस्सह भाग्यमिदं राज्यं मयाऽभिहित'[३] परोऽभिहन्तव्यः' इति । वेदेष्वप्यनुश्रूयते-~-'समाप्तदक्षिणानां यज्ञानामवभूथेषु सा ते गतिर्या शूराणां' इति ; अपीह श्लोकौ भवत :--

यान्यज्ञसङ्धैस्तपसा च विप्राः स्वगैषिणः पात्रचयश्च यान्ति। 4426
क्षणेन तानप्यतियान्ति शूराः प्राणान् सुयुद्धेषुपरित्यजन्तः ॥

  1. 1 शुष्कचर्मवृत्तशर्कराकोशकैर्गोमहिषोष्ट्यूबैर्वा त्रस्नुभिरकृतहस्त्यश्व भिन्नमभित्र. प्रतिनिवृत्त हल्यात् । प्रतिसूर्यपातं
  2. 2.धान्बनवनसङ्कट
  3. ३ हत .