पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११८.४९ प्रक.]
365
स्कन्बावारप्रयागं, बलव्यसनावस्कन्दकालरक्षण व

भवन्ति । योजनमधमा , अध्यर्ध मध्यमा , द्वियोजनमुत्तमाः 439 1 सम्भाव्या चागति पश्चात्सेनापतिर्यायात्, निविशेत पुर- स्तात्। अभ्यायाने मकरेण यायात्, पश्चाच्छकटेन, पार्श्वयोर्वज्रेण, समन्तत सर्वतोभद्रेणैकायने सूच्या पथि द्वैधीभावे । आश्र- यकारी संपन्नघाती पार्ष्णिरासारो मध्यम उदासीनो वा प्रतिकर्तव्यः । सङ्कटो मार्ग, शोधयितव्य । कोशो दण्ड मित्रामित्राटवीवलं वृष्टि ऋतुर्वा प्रतीक्ष्याः।  "कृतदुर्गकर्मनिचयरक्षाक्षयः क्रीतबलनिर्वेदो मित्रबलनिवेद- श्वागमिष्यति उपजपितारो वा नातित्वरयन्ति, शत्रुरभिप्रायंवा पूरयिष्यति" इति शनैर्यायात् । विपर्यये शीघ्रम् ।   हस्तिस्तम्भसङ्क्रमसेतुबन्धनौकाष्ठवेणुसङघातैः, अलाबुचर्मकर- ण्डदृतिप्लवगाण्डकावेणिकाभिश्चोदकानि तारयेत् ।  तीर्थाभिग्रहे हत्स्यश्वैरन्यतो रात्रावृत्तार्य सत्रं गृह्णीयात् ।  अनुदके चक्रि चतुष्पदं चाध्वप्रमाणे शक्त्योदकं वाहयेत् ।  दीर्घकान्तारमनुदकं यवसेन्धनोदकहीनं वा कृच्छ्राध्वानमभि- योगप्रस्कन्दने क्षुत्पिपासाध्वक्लान्तं पङ्कतोयगम्भीराणां वा नदी दरीशैलानामुद्यानापयाने व्यासक्तं एकायनमार्गे शैलविषमे सङ्कटे वा बहुळीभूतं, निवेश प्रस्थितेऽपि सन्नाह[१] भोजनव्यास- क्तं आयतगतपरिश्रान्तमवसुप्तं व्याधिमरकदुर्मिक्षपीडितं व्या. 440 1 धितपत्त्यश्वद्विषमभूयिष्ठं वा बलव्यसनेषु वा स्वसैन्यं रक्षेत् । पर सैन्यं चाभिहन्यात्।

  1. 1 प्रस्थित विसना