पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
नीतिशतके

अतश्चानेकान्ता गुरुलधुतयाऽर्थेषु धनिना-
मवस्था वस्तूनि प्रथयति च संकोचयति च ॥ ३७ ॥

 व्या.-~~-अथ पुंसां धनाभावतत्सद्भावसमयावस्थामाह - परिक्षीण इति.--कश्चिद्धनिकः पुमान्। परिक्षीणो देवाद्दरिद्रस्सन् यवानां शितशूकाख्यधान्यानां प्रसृतये स्पृहयति प्रसृतिमात्रयवान् गुरुतया काङ्क्षत इत्यर्थः। ॐ स्पृहेरीप्सित' इति संप्रदानत्वाचतुर्थी- नि...' शितशूकयवौ समावित्यमरः। स परिक्षीणः पुमान् । पश्चादनन्तरं - कालान्तर इत्यर्थः। संपूर्णो दैववशाद्धनसंपन्न- स्सन् । धरत्रीं भुवम्। तृणसमां तृणकल्पां तद्वल्लध्वीमित्यर्थः। कल- यति मनुते - धनमदेन तथाऽऽलोकयतीत्यर्थः । - अतश्चात एव हेतो रर्थेषु । यवधरित्य्रादिषु वस्तुषु विषये। गुरुलधुतया महत्त्वाल्प- त्वभावेन । अनेकान्ताऽप्रतिनियता - सर्वथा गुरुणि गुरुत्वमेव लघुनि लघुत्वमेवेति नियमाभाववतीत्यर्थः। धनिनां संबंधी। व्यवस्था व्यापारः । वस्तूनि यवधरित्य्राद्यल्पमहत्तरवस्तूनि । प्रथ- यति व धनाभावदशायां नीचमपि वस्तु गुरूकरोतीत्यर्थः । तथा संकोचयति च तत्सद्भावदशायां महदपि वस्तु निराकरोतीत्यर्थः । निर्धनधनिकयोरित्थंभूताऽवस्था प्रत्यक्षसिद्धा ।। अतो विवेफिना नैवं- विपर्यस्तबुद्धिना भवितव्यमिति भावः ।।


शिखरिणीवृत्तं - लक्षणं तूक्तम् ।।

राजन् दुधुक्षसि यदि क्षितिधेनुमेतां
तेनाद्य वत्समिव लोकममुं पुषाण।