क्रियापादः/अध्यायः ९

विकिस्रोतः तः
← अध्यायः ८ क्रियापादः
अध्यायः ९
[[लेखकः :|]]
अध्यायः १० →
क्रियापादस्य अध्यायाः

पाद्मसंहितायाम्
नवमोऽध्यायः
प्रासादविधिः

  • वेसरम्*

श्रीभगवान्----
नागरं द्रामिडं चैव वेसरं चेति तत्त्रिधा।

  • नागरं*

आ स्तूपीकर्ण (1) मारभ्य चतुरश्रं प्रकल्पितम्।। 9.1 ।।
धामा यताश्रमथवा नागरं तदुदाहृतम्।

  • द्रामिडम्*

वस्वश्रमायतं धिष्ण्यं षडश्रमथवायतम्।। 9.2 ।।
उक्तं तद्धामिडाह्वानं वृत्तं वृत्तायतं पुनः।

  • वेसरम*

वेसराख्यं तदाख्यातमेवं त्रिविधमिष्यते।। 9.3 ।।

  • मूर्धेष्टकाविधिः *

मुर्धेष्टकाविधिं ब्रह्मन् श्रुणु वक्ष्यामि सांप्रतम्।
भवनस्य पुनः पूर्वं पूर्ववत्कारयेत्प्रपाम्।। 9.4 ।।
तन्मध्ये वेदिकां कुर्यात्सर्वालङ्कारसंयुताम्।
यन्मय्यो यादृशाः पूर्वं कल्पिताः प्रथमेष्टकाः।। 9.5 ।।
मूर्धेष्टकाश्च तन्मय्यश्चतस्रस्तादृशाः स्मृताः।

  • स्नपसार्थंकलशप्रतिष्ठा *

स्नापयेत्पूर्ववत्ताश्च धान्यराशिषु निक्षिपेत्।। 9.6 ।।
(2) द्वारकुम्भान् ध्वजान् सम्यक्तोरणानि समर्चयेत्।
संस्थापयेन्महाकुन्भं तस्मिन्नावाह्य पूजयेत्।। 9.7 ।।
 (2. द्वारकुम्भद्वयं)
वेदिकायाश्चतुर्दिक्षु होमः पूर्ववदिष्यते।
दिक्ष्वष्टासु तथा धाम्न श्शान्तिहोमं (3) प्रकल्पयेत्।। 9.8 ।।
 (3.समाचरेत्)
पूर्ववच्चेष्टकास्सूत्रैर्वेष्टयेत् (4) प्रयतोऽब्जज।
धान्यराशिषु संस्थाप्य कलशान्पञ्चविंशतीः।। 9.9 ।।
 (4.पृथगब्जज.)
मणिहेमादिसंयुक्तान् सूत्रवस्तादिवेष्ठितान्।
अर्चयेद्गन्धपुप्पाद्यैराचार्यश्शास्त्रचक्षुषा।। 9.10 ।।

  • आचर्यानियमाः *

उपोषितश्शुचिस्स्नातो नववस्त्राङ्गुलीयकः।
तत्रैव दर्भानास्तीर्य शयीत विजितेन्द्रियः।। 9.11 ।।
मूर्धेष्टकासामाधाता तथैव गुरुणा सह।
यजमानेन शुद्धात्मा सोपवापो जितेन्द्रियः।। 9.12 ।।
वसेत्तत्रैव दर्भेषु ध्यायन् परमपूरुषम्।
एवं रात्रौ प्रकुर्वीत यथोक्तं सर्वमक्षतम्।। 9.13 ।।

  • इष्टकास्नपनाधाने*

श्वोभूते विमले शुद्धे मुहूर्ते गुरुरात्मवान्।
उद्धृत्य कलशान् सर्वान् स्नापयेन्मूलविद्यया।। 9.14 ।।
महाकुम्भस्थतोयेन भुयस्तान् (5) स्नापयेद्गुरुः।
अभ्यर्च्य मूलमन्त्रेण वेष्टयेन्नववाससा।। 9.15 ।।
(5. स्नापयेद्भुधः)
आदाय चेष्टकास्सर्वा ऋत्विजस्समलङ्कृताः।
धाम प्रदक्षिणीकृत्य तूर्यघोषसमन्वितम्।। 9.16 ।।
आरोपयेयुस्तास्सर्वा विमानस्योपरिस्थले।
पुण्याहं वाचयेत्तत्र ऋत्विग्भिन्सहितो गुरुः।। 9.17 ।।
मूर्धेष्टकानामाधाता प्राङ्मुखस्सुसमाहितः।
ध्यायन्नारायणं देवं हृत्पद्मे प्रणवं जपेत्।। 9.18 ।।
आदध्यादिष्टका (6) स्सर्वाः पूर्वादिक्रममाश्रितः।

  • स्त्री शूद्रादीनाममन्त्रकमाधानम्*

स्त्री शूद्रास्सानुलोमाश्च तूष्णीमाधानमाचरेत्।। 9.19 ।।
(6. पश्चात्.)

  • इष्टकाविधौवर्ज्याः जनाः *

पापरोगयुतान् ब्रह्मन् पतितान् प्रतिलोमजान्।
वर्जयेद्यत्नमास्थाय मर्य्यैन् मूर्धेष्टकाविदौ।। 9.20 ।।

  • गुरोस्सत्कारः*

प्रणम्य शिरसा भूमौ यजमानो गुरं पुनः।
पस्त्रैश्च धनधान्यैश्च गोभूमिकनकै स्तथा।। 9.21 ।।
पञ्चाङ्गभूषणं दद्वाद्धासीदासां स्तथैवच।
वाहनं हस्तितुरगं छत्रोपनहमेव च।। 9.22 ।।
तस्मैच गुरुवे सर्वं प्रयच्छे (7) दविशङ्कितः।
(7.दभिशक्तितः)

  • रथकारतोषणम्*

तोषयेद्रथकारांश्च वस्तान्नाधनधान्यकैः।। 9.23 ।।

  • स्तूपीकीलविधिः *

स्तूपिकाकीलमधुना वक्ष्यामि कमलासन।
लोहजं दारुजं वापि स्तुपिकाकीलमिष्यते।। 9.24 ।।
ऊर्ध्वभूम्यङ्घ्रीतुलितं विस्तारायामसंमितम्।
स्तूपिकाकीलमेतत्प्यादग्रमङ्गुल (8) संयुतम्।। 9.25 ।।
 (8. निर्मतम्.)
विमानकण्ठतुलितमध्यर्धं द्विगुणंतुवा।

  • क्रीलस्याकारभेदाः *

एवं चतुर्वधं प्रोक्तं स्तूपिकाकीलमुत्तमम्।। 9.26 ।।
तद्वृत्तं चतुरश्रं वा पञ्चाश्रं व प्रकल्पयेत्।

  • विमानभेदेनकिलकसंख्या*

वृत्तायते विमाने तु चतुरश्रायते पि च।। 9.27 ।।
युग्मं स्यात् स्तूपिकाकीलमपुनर्भवकाङ्क्षीणाम्।
इतरेषामयुग्मं स्यात् स्तूपिकाकीलकल्पनम्।। 9.28 ।।
यावद्विंशतियुग्मं स्यादयुग्मैकोनविंशतिः।
चतुरश्रे षडश्रे च अष्टाश्रे समवृत्तके।। 9.29 ।।
स्तूपिकाकीलमेवं स्यात्सर्वकाम समृद्धिदम्।

  • कीलाधिवासेवशेषः *

कृत्वैवं स्तूपिकाकीलमधिवासं प्रकल्पयेत्।। 9.30 ।।
स्नापनादिक्रियास्सर्वा यावदारोपणक्रिया।
मूर्धेष्टकावत्कर्तव्या विशेषस्तु विधीयते।। 9.31 ।।
आरोपिते ततः कीले विमानाग्रे स्थितस्तुधीः।
पुण्याहं वाचयेद्गर्ते (9) नवरत्नं विनिक्षिपेत्।। 9.32 ।।
 (9. नवस्ताणि.)
पूर्वादिमध्यमान्तं स्यात् धातुबीजं सलोहकम्।
क्षिप्त्वगर्ते ततस्तूपीं प्राङ्मुखो मुलविद्यया।। 9.33 ।।

  • आचर्यालङ्कारः *

आचार्यस्थापयेत् स्तूपीं पञ्चाङ्गाकल्पभुषितः।
हारोपवीतकटकैः केयूरैरङ्गुलीयकैः।। 9.34 ।।
(10) पञ्चाङ्गभुषणै रेतै र्भूषितस्सोत्तरीयकः।
नुधया स्तूपिकागर्तं दृढीकुर्यादनन्तरम्।। 9.35 ।।
(10. भूषितैरत्नै.)

  • स्तूप्याकवक्रभावेदोषः*

स्थापनीया ऋजुस्तूपी वक्रा चेद्पहुदोषदा।

  • स्तूप्यलोहभेदेनफलम् *

सौरर्णी राजती ताम्री स्तुपी दारुमयी तथा।। 9.36 ।।
पूर्वपूर्वा बहुफला पश्चिमा (11) पश्चिमाल्पदा।
गुरुवे दक्षिणा देया हेमसङ्ख्या च पूर्ववत्।। 9.37 ।।
शिखाकुम्भं सुवर्णं वा राजतं ताम्रमेव वा।
पैत्तलं मृण्मयं वापि स्थापये त्तत्क्षणे शुभे।। 9.38 ।।

  • धामानुगुण्येनस्तूप्याकारः *

वृत्तेधामनि वृत्तं स्यादश्रियुक्तेऽश्रियुच्च तत्।
नानारत्नैश्च लोहैश्च शिखाकुम्भं च पूरयेत्।। 9.39 ।।
(12) घटाग्रं मुकुलाकारं दीपाकारमधापि वा।
कुर्यान्मनोहरं हृद्य मधस्तात्तस्य पङ्कजम्।। 9.40 ।।
(12.घटाग्रमं गुलाकारं)

  • शूलभेदः *

महानासोत्तमाङ्गेषु चक्रं वा शूलमेव वा।
स्थापयेल्लोहजं वापि दारुजं वा (13) तथा भवेत्।। 9.41 ।।
 (13. नवा.)

  • विमानतलकल्पनीयदेवतानां विकल्पः*

तले तले विमानानां दिक्षु देवान्प्रकल्पयेत्।
इन्द्रमैन्द्र्यां कुमारं वा दक्षिणस्यामुमापतिम्।। 9.42 ।।
दक्षिणामूर्तिमथ वा प्रतीच्यां नृहरिं हरिम्।
श्रीधरं वा तथोदीच्यां ब्रह्माणं वा धनधिपम्।। 9.43 ।।
अथवाऽऽदिवराहस्स्यात् प्राच्यां नरहरिस्तथा।
ततो नु श्रीधरो देवः ततो हयशिराः स्मृतः।। 9.44 ।।
प्राच्यादिष्वथ वा दिक्षु नरो नारायणो हरिः।
कृष्णश्चत्वार एते न्युरथवा पुरुषः परः।। 9.45 ।।
सत्यो दक्षिणतः पश्चादच्युतोऽनन्त उत्तरे।
वासुदेवादयो वास्युर्दिक्षु पूर्वादिषुक्रमात्।। 9.46 ।।
श्रीधरं पूर्वदिग्भागे वराहं दक्षिणे तथा।
(14) नृसिंहं पश्चमे भागे अनन्तं चोत्तरे तथा।। 9.47 ।।
(14. पश्चिमे तु हयग्रीवं नृसिंहं)

  • विमानदेवतानां ध्रुवबेरसमसंस्थानता *

ध्रुवभेरे स्थिते दिक्षु मूर्तयोपि स्थिता स्तथा।
असीने तद्वदासीनश्शयाने तुभयं भवेत्।। 9.48 ।।
यानारूढेप्रधाने तु यानारूढा स्थ्सिताश्चते।
विश्वरूपे तु तद्वत्स्यात् स्थिता वा स्युश्चतुर्भुजाः।। 9.49 ।।
इन्द्रादयश्च दिग्देवाः आसीना एव ते सदा।

  • शैलादिविमाने तदुपादाना एव देवताः *

विमान शैलजे दिक्षु शैलजा एव देवताः।। 9.50 ।।
तोयाधिवासनं कुत्वा मण्टपे चाधिवास्य च।
मुहूर्ते स्थापयेद्धिक्षु वर्णालेपं समाचरेत्।। 9.51 ।।
शूलानि स्थावयेद्धिक्षु विमानेत्विष्टकामये।
तोयाधिवासनं कृत्वा अधिवास्य व्यपेत्क्रमात्।। 9.52 ।।

  • वर्णलेपविधिः *

त्रिवस्तुकमयं कृत्वा वर्णालेपं समाचरेत्।
यो वर्णो यस्य शास्त्रोक्त स्तेनै वालेपनं भवेत्।। 9.53 ।।
व्यत्यासे ब्राह्मणादीनां वर्णानां सङ्करोभवेत्।

  • भित्तिभागे देवतानां अर्धचित्रादि विकल्पः*

सर्वे च भित्तिभागस्ताः पद्मविष्टपमास्थिताः।। 9.54 ।।
अर्धचित्राः कृतास्सर्वे चित्राभासेन वा भवेत्।
एकनासासमायुकै एका दिङ्मूर्तिरिष्यते।। 9.55 ।।
चतुर्भुजो वा द्विभुजस्सौम्यवक्त्रः स्मिताननः।

  • नासिकाहीनविमानेदिङ्मूर्तिनिषेधः*

विमाने नासिकाहीने दिङ्मूर्तिरपि नेष्यते।। 9.56 ।।

  • विमानभेदेनदिङ्मूर्तिभेदः *

चतुरश्रायते वृत्ते धाम्नि वृत्तायते पि च।
वीलसेनस्सु षेणश्च वीरनाथस्सुभद्रकः।। 9.57 ।।
आग्नेयादिविदिक्ष्वेते बाहुभिस्सद्मधारिणः।
विष्युपारिषदाः स्थाप्याः करालवदनान्विताः।। 9.58 ।।
चतुरश्रायते धाम्नि नासिकाद्वयसंयुते।
दक्षिणोत्तरतस्तस्य पुरषौ पूर्णपुष्करौ।। 9.59 ।।
शङ्खचक्रधरौ स्थाप्यौ हस्तौ यवनिकास्पृशौ।
तले तले विमानस्य सुरा विद्याधराः स्मृताः।। 9.60 ।।
नृत्यन्तो बहुधा वेणुवीणापणवधारिणः।
कल्पनीयास्तथान्ये च किन्नरोरगजातयः।। 9.61 ।।
ममावतारास्सर्वत्र कल्प्यास्तश्चेष्टितानि च।

  • कपोतेषुहंसमालादिकल्पनम्*

कपोतेषु कपोतेषु तलेषु च तलेषु च।। 9.62 ।।
हंसमालां प्रकल्पेत भूतमालां तथैव च।
अन्योन्य मुखमालोक्य स्थितागगनयायिनः।। 9.63 ।।
भूतानि नाना नृत्यन्ति विकृताननभञ्जिच।
प्रतेरुपरि कण्ठस्याप्यधस्तात्कोणभूमिषु।। 9.64 ।।
गरुडान्कल्प येत्सिंहान् संविष्टानथवा स्थितान्।

  • उक्तानामुच्छ्रायमानम् *

तदुन्नतं कण्ठपात्रं पादमात्रमथापि वा।। 9.65 ।।
अदुर्धं वा त्रिपादं वा नान्यधोच्छ्रायमिष्यते।

  • अधिष्ठानाधस्थाः देवताः *

अधस्तात्तदधिष्ठाने कल्पयेद्धेवताः क्रमात्।। 9.66 ।।
अग्नेये हस्तिवदनमीशं दक्षिणतोऽथवा।
दक्षिणामूर्तिमृषिभिस्सेवितं वटमाश्रितम्।। 9.67 ।।
विश्वरूपं प्रतीचीने कमलासनमुत्तरे।
(15) ऐशान्यां वसुधां देवीं स्तापयेत्तु विचक्षणः।। 9.68 ।।
(15. केषु चित्को शेषु " ईशान्यां वसुधां" इतिस्थाने ईशान्यामम्भिकां देवीं माहिषे शिरसि स्थिताम्. एवं पाठो दृश्यते.)
अथवा पूर्ववत्सर्वा दिङ्मूर्तीः परिकल्पयेत्।
अधस्तादुतपीठेऽपि पूर्वौक्ता दिक्षु देवताः।। 9.69 ।।
अथवा तत्कथोपेता न्प्रादुर्भावान्प्रकल्पयेत्।

  • सुधाकल्पनप्रकारः*

पाषाणशर्करा (16) तक्रसुधया त्रिः प्रकारया।। 9.70 ।।
(16.नक्र.)
पिष्टया त्रिफलाम्भोभिस्सकृद्द्विस्तिश्च यत्नतः।
खदिरार्जुनजै स्तोयैश्शल्मल्याः क्षीरशाखिनः।। 9.71 ।।
मिश्री (17) कृत्यावटे सम्यक्तोयभावितया तथा।
अभिषिच्यपरिक्वाथं संमिश्रीभूतया पुनः।। 9.72 ।।
(17.कृत्यघटे.)
गुलपाकरसैस्तैश्च पुनः (18) क्वथितया भशम्।
धाम लिंपेत्क्रमेणैव स्थूलादित्रिविधात्मना।। 9.73 ।।
(18.कुट्टिक्रया.)
चिरस्थायि भवेदेवं कल्पिते (19) मन्दिरं तु तत्।

  • लेपनत्रैविध्यम्*

पाषाणशर्करा (20) तक्रसुगन्धं चूर्णयेत्पुरा।। 9.74 ।।
 (19.भवनेस्ति.) (20. नक्रसुधान्यं चूर्णयेत्ततः)
तच्चूर्णे पीष्टमाने तद्विगुणां वालुकां क्षीपेत्।
पिष्टं तदेकवारं चेत् स्थूलं द्विः पिष्टमुच्यते।। 9.75 ।।
सूक्ष्मं त्रिश्चेत्परिज्ञेयः स्थूलाद्या लेपनक्रमः।

  • पञ्चवर्णकल्पनम्*

पञ्चवर्णैस्ततः कुर्याच्छोभितं शास्त्रचक्षुषा।। 9.76 ।।
उपानहादिस्तूप्यस्तं भुष येत्कनकादिभिः।
मुक्ता (21) मणिहिरण्यस्रक्किङ्किणीजाल केतुभिः।। 9.77 ।।
(21. दाम.)
भुषयेत्सदनं विष्णोर्यथावित्तानुसारतः।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
क्रियापदे मूर्धेष्टकाविधिविमान देवताकल्पनंनाम
नवमोऽध्यायः.


*************---------------
"https://sa.wikisource.org/w/index.php?title=क्रियापादः/अध्यायः_९&oldid=206905" इत्यस्माद् प्रतिप्राप्तम्