पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
40
[१ आधि २० अध्या.
विनयाधिकारिकम्

१७, प्रक, निशान्तप्रणिधिः.

 वास्तुकप्रशस्ते देशे सप्राकारपरिखाद्धारमनेककक्ष्यापरिगत मन्तःपुरं कारयेत् ।।
 कोशगृहविधानेन वास[१] गृहं, गूढभित्तिसञ्चारं मोहनगृहं तन्मध्ये वा वासगृहं, भूमिगृह वा, आसन्नकाष्ठचैत्यदेवताविधान द्वारमनेकसुरुङ्गासञ्चारं प्रासादं वा गूढभित्तिसोपानं, सुषिर स्तम्भप्रवेशापसारं वा वासगृहं यन्त्रबद्धतलावपातं कारयेत् ।

आपत्प्रतीकारार्थमापादि वा कारयेत् ।
अतोऽन्यथा वा विकल्पयेत् सहाध्यायिभयात् ।

 मानुषेणाग्निना त्रिरपसव्यं परिगतमन्तःपुरमग्निरन्यो न दहति । न चात्रान्योऽग्निर्ज्वलति । वैद्युतेन भस्मना मृत्संयु क्तेन करकचारिणऽवलिप्तं च ।
 जीवन्तीश्वेतामुष्ककपुष्पवृन्दाकाभिरक्षीपे[२] जातस्याश्वत्थस्य प्रतानेन वा गुप्तं सर्पा विषाणि वा ने प्रसहन्ते ।
 मार्जारमयूरनकुलपृषतोत्सर्गसर्पान् भक्षयति[३] [र्गास्सर्पान् भक्षयन्ति ?} ।

शुकश्शा[४] रिका भृङ्गराजो वा सपॉविषशङ्कायां क्रोशति[५]
क्रौञ्चो विपाभ्याशे माद्यति ।

  1. का मध्ये बास
  2. रक्षिवे, ‘वन्दाकानाभक्षिपे' इति चतुर्दशाभकरणे तुर्था ध्ययै पाठो दृश्यते.
  3. 'मयूरपृषतोत्सर्गे न भवन्ति भुञ्जनामा ' इति कमन्दक .
  4. शुकशारिका,
  5. क्रोशन्ति ,