लक्ष्मीतन्त्रम्/अध्यायः २०

विकिस्रोतः तः
← अध्यायः १९ लक्ष्मीतन्त्रम्
अध्यायः २०
[[लेखकः :|]]
अध्यायः २१ →
लक्ष्मीतन्त्रस्य अध्यायाः

विंशोऽध्यायः - 20
शक्रः---
नमो निखिलनिर्माणत्राणसंहारशक्तये।
हरेः स्वरूपभूतायै नमस्ते ज्ञानरूपिणि ।। 1 ।।
1. - - - - - - - - - - - -
त्वत्प्रसादान्मया पद्मे रहस्यं परमं श्रुतम्।
वर्णाध्वानं यथावन्मे{1} भूयस्त्वं वक्तुमर्हसि ।। 2 ।।
2. - - - - - - - - - - - - -
{1. पद्मे A. B. }
श्रीः{2}---
शृणु वर्णाध्वनो रीतिमाद्यां त्रिदशपुंगव।
प्राप्नोति यत्परिज्ञानात्साधको {3}मत्सरूपताम् ।। 3 ।।
3. - - - - - - - - - - - - - - -
{2. श्रीरुवाच C. }
{3. मत्स्वरूपताम् C. }
वेद्यवेदकनिर्मुक्तमच्युतं ब्रह्म यत् परम्।
अनस्तमितभारूपं सर्वाभिन्नमहंपदम् ।। 4 ।।
4. - - - - - - - - - - -
अहंता नाम सा शक्तिस्तदभिन्ना सदोदिता।
अनस्तमितभारूपा वेद्यवेदकवर्जिता ।। 5 ।।
5. - - - - - - - - - -
प्रकाशानन्दसाराहं सर्वतः समतां गता।
कोटिकोट्ययुतैकांशकोट्यंशे क्षुभिता सती ।। 6 ।।
6. - - - - - - - - - - - - -
शब्दब्रह्मस्वरूपेण स्वशक्त्या स्वयमेव हि।
मुक्तयेऽखिलजीवानामुदेमि परमेश्वरात् ।। 7 ।।
7. - - - - - - - - - - -
तदव्यक्ताक्षरं विद्धि तन्त्रीशब्दो यथा कलः।
पृथग्वर्णात्मना याति स्थितये नैकधा{4} स तु ।। 8 ।।
8. - - - - - - - - - - - - - -
{4. अनेकाधा F. }
सूक्ष्मवर्णस्वरूपोऽसौ धारासंतानरूपधृत्।
पञ्चाध्वकोशमुक्तस्य मन्निष्ठस्य विवेकिनः{5} ।। 9 ।।
9. भुवनाध्वपदाध्वमन्त्राध्वतत्त्वाध्वकलाध्वानः पञ्चाध्वानः। मायाप्रसूतिप्रकृतिब्रह्माण्डजीवदेहाख्याः पञ्च कोशाः।
{5. विवेकतः B. }
{6}अनुभूतिपदं याति प्रसादात् परमात्मनः।
मच्चातुरात्म्यनिचयो विज्ञेयो हि तदात्मना{7} ।। 10 ।।
10. चातुरात्म्यं वासुदेवसंकर्षणादिकम्। तदात्मना; वर्णात्मना। तच्चानन्तरमेव वक्ष्यते।
{6. सोऽनुभूति A. B. C. D. }
{7. तदात्मनाम् C. }
प्रभवाप्यययोगेन भारूपध्वनिलक्षणः।
सकारान्तस्त्वकाराच्च हकारादान्त एव च ।। 11 ।।
11. उत्पत्तिक्रमे ध्वनिलक्षणः। अप्ययक्रमे परारूपेण चिल्लक्षणः। अकारमारभ्य सकारपर्यन्तं गणने अष्टचत्वारिंशत् वर्णा भवन्ति। यथा---स्वराः षोडश, स्पर्शाः पञ्चविंशतिः, अन्तःस्थाश्चत्वारः, हकारं विहायोष्माणस्रय इति। एवं हकारमारभ्य दीर्घाकारपर्यन्तगणनेऽपि।
प्रभवे द्वादशान्तस्तु हकारश्चतुरात्मनाम्।
अकारस्त्वप्यये चैतौ द्वादशान्तावुभौ समौ ।। 12 ।।
12. चतुरात्मनां वासुदेवादीनां प्रभवे हकारो द्वादशान्तो भवति। अप्यये तु अकारस्तथा। अयं भावः---पूर्वोक्ताष्टचत्वारिंशद्वर्णानां द्वादशधा विभागे प्रतिविभागं चत्वारो वर्णाः संपद्यन्ते। एते च क्रमेण वासुदेवादिभिश्चतुर्भिरधिष्ठिता भवन्ति। द्वादशभागान्ते प्रभवे हकारः लये अकारश्च भवत इति।
वार्णे व्यूहसमूहेऽस्मिन् ज्ञेयं ज्ञानसमाधिना।
विश्राम उदयो व्याप्तिर्व्यक्तिरा वासुदेवतः ।। 13 ।।
13. प्रतिविभागमास्थिता वासुदेवादयः क्रमेण विश्रामोदयव्याप्तिव्यक्तिरूपा ज्ञेयाः।
अत्रैकैकोपरि ज्ञेया मूर्तिर्वै त्वेवमेव हि।
{8}युक्ता विश्रामपूर्वेण चतुष्केण समासतः ।। 14 ।।
14. - - - - - - - - - - - -
{8. C. omits four lines from here. }
विश्रामं चिन्तयेद्देवं वासुदेवं सनातनम्।
अकारं पुण्डरीकाक्षं पूर्वदेवं सनातनम् ।। 15 ।।
15. तदेव विशदयति---विश्राममित्यादिना।
संकर्षणादितत्त्वानि विश्राम्यन्ति लयेऽत्र हि।
ततः संकर्षणं देवमाकारमुदयं स्मरेत् ।। 16 ।।
16. - - - - - - - - - - - -
उदितो हि स सर्वात्मा प्रथमं सर्वकृत् स्वयम्।
व्याप्तं प्रद्युम्नदेवं तमिकारं परिचिन्तयेत् ।। 17 ।।
17. - - - - - - - - - - - -
विविधं प्राप्यते तेन त्रयीकर्मात्मना जगत्।
अनिरुद्धं व्यक्तिरूपमीकारं तमनुस्मरेत् ।। 18 ।।
18. - - - - - - - - - - - -
व्यज्यन्ते शक्तयो ह्यत्र जगत्सृष्ट्यादयोऽखिलाः।
दण्डवत्संनिवेशेन संस्थिता ह्येवमेव हि ।। 19 ।।
19. - - - - - - - - - - - -
आ सकाराच्चतूरूपयुक्ता मे चतुरात्मता।
स्मरेत् प्रभवचिन्तायां हकारं द्वादशान्तकम् ।। 20 ।।
20. आ सकारादिति। सकारपर्यन्तमित्यर्थः।
हकारं वासुदेवं तु विश्रामं परिचिन्तयेत्।
संकर्षणं सकारं तमुदयं त्वप्यये स्मरेत् ।। 21 ।।
21. लयक्रमे चातुरात्म्यनिवेशमाह---हकारमिति।
एवमाकारतो दिव्यां चिन्तयेच्चतुरात्मताम्।
द्विषट्‌कं धारणानां च द्वादशाध्यात्मलक्षणम्{9} ।। 22 ।।
22. आकारत इति। आकारपर्यन्तमित्यर्थः।
{9. चिन्तनम् B. }
सोपानभूतं यत्क्रान्त्वा द्वादशान्ताद्विशेत् परम्{10}।
एषा सा प्रथमा रीतिर्वर्णमार्गस्य दर्शिता ।। 23 ।।
23. - - - - - - - - - - - -
{10. पुरम् B. D. }
सूक्ष्मा तच्चातुरात्मीया भारूपा मन्मयी परा।
मध्यमा पूर्वमेवोक्ता विशेषं तत्र मे शृणु ।। 24 ।।
24. - - - - - - - - - - - -
धारणाः पूर्वमुक्ता याश्चतस्रो मत्स्वरूपिकाः।
वकाराख्यानिरुद्धस्य शक्तिः सा रागसंज्ञिता{11} ।। 25 ।।
25. - - - - - - - - - - - - - - -
{11. संज्ञिका C. }
माया नाम महालक्ष्मीर्लकारापरनामिका।
विद्या या रेफसंज्ञाता महावाणी तु सा स्मृता ।। 26 ।।
26. - - - - - - - - - - - - -
वातसंज्ञा महाकाली क्रियाशक्तिर्यकारिणी।
ब्रह्माद्या मूर्तयस्तिस्रः पत्न्यस्रय्यादयश्च याः ।। 27 ।।
27. - - - - - - - - - - - - -
तज्ज्ञेयं सकलं सूक्ष्ममकारस्यादिमेंऽशके।
मध्यमे भोक्तृकूटस्थः पुरुषोंऽशे प्रतिष्ठितः ।। 28 ।।
28. - - - - - - - - - - - -
संसारी पुरुषः सर्वश्चरमांशेऽवतिष्ठते।
एषा ते मध्यमा रीतिर्वर्णमार्गस्य दर्शिता ।। 29 ।।
29. - - - - - - - - - - - -
चरमामथ वक्ष्यामि रीतिं बलनिषूदन।
वैखरी चरमा रीतिः प्रयत्नस्थानभेदिनी ।। 30 ।।
30. - - - - - - - - - - - -
व्यक्तवाचां समुच्चारे सा स्फुटीभवति ध्रवम्।
जीवानां देहबद्धानां तत्तत्सन्मार्गदर्शिका ।। 31 ।।
31. - - - - - - - - - - - -
मातृका जायते सेयं विष्णुशक्त्युपबृंहिता।
विष्णुवत्तत्र पञ्चाशच्छक्तयः परिकीर्तिताः ।। 32 ।।
32. - - - - - - - - - - - -
{12}अधितिष्ठन्ति ये यां च मातृकां वर्णमालिनीम्।
वासुदेवादयो व्यूहा दश द्वौ केशवादयः ।। 33 ।।
33. - - - - - - - - - - - -
{12. C. omits 4 lines from here. }
स्वराधिष्ठायिनो देवाः शक्तीस्तेषामिमाः शृणु।
लक्ष्मीः कीर्तिर्जया माया व्यूहशक्तय ईरिताः ।। 34 ।।
34. - - - - - - - - - - - - -
श्रीश्च वागीश्वरी कान्तिक्रियाशान्तिविभूतयः।
इच्छा प्रीती रतिश्चैव माया धीर्महिमेति च ।। 35 ।।
35. - - - - - - - - - - - - -
शक्तयः केशवादीनां ता एताः स्वरशक्तयः।
काद्यधिष्ठायिनो देवान् गदन्त्या मे निशामय ।। 36 ।।
36. - - - - - - - - - - - - -
पद्मनाभादिनामानो विष्णवः कादिदेवातः।
पद्मनाभो ध्रुवोऽनन्तः शक्तीशो मधुसूदनः ।। 37 ।।
37. पद्मनाभादयो विभवभेदाः पूर्वमेवैकादशाध्याये पठिता ज्ञातव्याः।
विद्याधिदेवः कपिलो विश्वरूपो विहंगमः।
{13}क्रोडात्मा बडबावक्त्त्रो धर्मो वागीश्वरस्तथा ।। 38 ।।
38. - - - - - - - - - - - - - - -
{13. धर्मात्मा I. }
एकार्णवशयो देवः कूर्मः पातालधारकः।
वराहो नारसिंहश्चाप्यमृताहरणस्तथा ।। 39 ।।
39. - - - - - - - - - - -
श्रीपतिर्दिव्यदेहोऽथ कान्तात्मामृतधारकः।
राहुजित् कालनेमिघ्नः पारिजातहरो महान् ।। 40 ।।
40. - - - - - - - - - - - - -
लोकनाथस्तु शान्तात्मा दत्तात्रेयो महाप्रभुः।
न्यग्रोधशायी भगवानेकशृङ्गतनुस्ततः ।। 41 ।।
41. - - - - - - - - - - -
देवो वामनदेहस्तु सर्वव्यापी त्रिविक्रमः।
नरो नारायणश्चैव हरिः कृष्णस्तथैव च ।। 42 ।।
42. - - - - - - - - - - - -
ज्वलत्परशुधृद्रामो रामश्चान्यो धनुर्धरः।
वेदविद्भगवान् कल्की पातालशयनः प्रभुः ।। 43 ।।
43. - - - - - - - - - - - -
एतेष्वन्त्येषु चत्वारो देवा रामादयो हि ये।
ते रङ्गयमयोर्जिह्वामूलोपध्मानयोरपि ।। 44 ।।
44. रङ्गः अनुनासिकः। यमाः प्रातिशाख्ये प्रसिद्धा वर्णविशेषाः।
धीस्तारा वारुणी शक्तिः पद्मा विद्या तथैव च।
संख्या विश्वा खगा भूर्गौर्लक्ष्मीर्वागीश्वरी तथा ।। 45 ।।
45. - - - - - - - - - - - - -
अमृता धरणी छाया नारसिंही सुधा तथा{14}।
श्रीः कीर्तिर्विश्वकामा मा सत्या कान्तिः सरोरुहा ।। 46 ।।
46. - - - - - - - - - - - - - - -
{14. तथा सुधा B. C. }
माया पद्मासना खर्वा विक्रान्तिर्नरसंभवा।
नारायणी हरिप्रीतिर्गान्धारी काश्यपी तथा ।। 47 ।।
47. - - - - - - - - - - - -
वैदेही {15}वेदविद्या च पद्मिनी नागशायिनी{16}।
मदंशका इमा देव्यो विज्ञेयाः कादिशक्तयः ।। 48 ।।
48. - - - - - - - - - - - -
{15. देव B. }
{16. पद्मवासिनी C. }
भवोपकरणैश्चेयं मातृकाधिष्ठिता सुरैः।
श्रीकण्ठानन्दसूक्ष्माद्यैर्लम्बोदर्यादिशक्तिभिः ।। 49 ।।
49. - - - - - - - - - - - -
विननायकैश्च दुर्गाभिः क्षेत्रेशैर्मातृभिस्तथा।
समयस्थैस्तथा बौद्धैरार्हतैरपि चापरैः ।। 50 ।।
50. - - - - - - - - - - -
यथा हि क्षुधिता बाला मातरं पर्युपासते।
एवं सर्वे सुरा देवीं मातृकां पर्युपासते ।। 51 ।।
51. - - - - - - - - - - - -
इयं योनिर्हि मन्त्राणां विद्यानां जन्मभूरियम्।
तत्त्वानां तात्त्विकानां च ज्ञानानां प्रसवस्थली ।। 52 ।।
52. - - - - - - - - - - - - -
इति {17}श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे मातृकाप्रकाशो नाम विंशोऽध्यायः
{17. श्रीपञ्चरात्र A.; श्रीप़ञ्चरात्रे I. }
********इति विंशोऽध्यायः********