पृष्ठम्:मृच्छकटिकम्.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७१
दशमोऽङ्कः

लोगे ण होदि । मए खु विशगंठिगब्भपविट्ठेण विअ कीडएण किं पि अंतलं मग्गमाणेण उप्पाडिदे तोह दलिद्दचारुदत्ताह विणाशे । शंपदं अत्तण केलिकाए पाशादबालग्गपदोलिकाए अहिलुहिअ अत्तणो पल- क्कमं पेक्खामि । ( तथा कृत्वा, दृष्ट्वा च ) ही ही, एदाह दलिद्दचालूदत्ताह वज्झं णीअमाणाह एवट्ठे जणशंमद्दे, जं वेलं अम्हालिशे पबले वलमणुश्शे वज्झं णीअदि तं वेलं केदिशं भवे । (निरीक्ष्य ) कधं ? एशे शे णवबलद्दके विअ मंडिदे दक्खिणं दिशं णीअदि १ । अध किंणिमित्तं मम केलिकाए पाशादबलग्गपदोलिकाए शमीवे घोशणा णिवडिदा, णिवालिदा अ ? । ( विलोक्य ) कधं थावलके चेडे वि णत्थि इध । मा णाम तेण इदो गदुअ मंतमेदे कड़े भविश्शदि । ता जाव णं अण्णेशामि।

[मांसेन तिक्ताम्लेन भक्तं शाकेन सूपेन समत्स्यकेन ।
| भुक्तं मयात्मनो गेहे शालीयकूरेण गुडौदनेन ।।।

भिक्षकांस्यवत्खणायाश्चाण्डालवाचायाः स्वरसंयोगः । यथो चैष उद्गीतो वध्यडिण्डिमशब्दः पटहानां च श्रूयते, तथा तर्कयामि, दरिद्वचारुदत्तको वध्यस्थानं नीयत इति । तत्प्रेक्षिष्ये । शत्रुविनाशो नाम मम महान्हृदयस्य परिशोधो भवति । श्रुतं च मया, योऽपि किल शत्रुं व्यापाद्यमानं पश्यति, तस्यान्यस्मिञ्जन्मान्तरेऽक्षिरोगो न भवति । मया खलु विषग्रन्थिगर्भप्रविष्टेनेव कीटकेन किमप्यन्तरं मृगयमाणेनोत्पादिततस्य दरिद्रचारुदत्तस्य विनाशः । सांप्रतमात्मीयायां प्रसादबालाग्रप्रतोलिकायामधिरीह्यात्मनः पराक्रमं पश्यामि । ही ही, एतस्य दरिद्वचारुदत्तस्य वध्यं नीयमानयैतावाञ्जनसंमर्दः, यथा वेलायामस्मादृशः प्रवरो वरमानुषो वध्यं नीयते तस्यां


ण्डिशब्दः श्रूयते पटहानां च शब्दस्तथा तर्कये । यः शत्रुं व्यापाद्यमानं प्रेक्षते तस्याक्षिणी शीतलायेते । विषण्डिकामध्यप्रविष्टेन च कीटकेन । ही विस्मये । कथमित्यर्थः । एव एतावान् महान् । यस्यो वेलायां अस्मादृशो महान्वरमनुष्यो वध्यं वधस्थानं नीयते तस्य वेलायां कीदृग्भवेत् ।। णवबलद्दके विअ नव-