पृष्ठम्:मृच्छकटिकम्.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२५
अष्टमोऽङ्कः

 भिक्षु-उट्ठेदु उट्ठेदु बुद्धोवाशिआ एवं पादवसमीवजादं लदं ओलंबिअ । [उत्तिष्ठत्तिष्ठतु बुद्धोपासिकैतां पादपसमीपजातां लताम- वलम्ब्य । ] ( इति लतां नामयति )।

( वसन्तसेना गृहीत्वोत्तिष्ठति )

 भिक्षुः--एदश्शि विहाले मम धम्मबहिणिआ चिट्ठदि । तहिं शमशशिदमआ भविअ उवाशिआ गेहं गमिश्शदि । ता शेणं शेणं गच्छदु बुद्धोवाशिआ । ( इति परिकामति, दृष्ट्वा ) ओशलध अज्जा | ओशलध । एशा तलुणी इत्थिआ, एशो भिक्खु त्ति शुद्धे मम एशे धम्मे ।

हत्थशंजदो मुहशंजदो इंदियशंजदो शे खु माणुशे ।।
किं कलेदि लाअउले तश्श पललोओ हत्थे णिश्चले ॥ ४७ ।।

 [ एतस्मिन्विहारे मम धर्मभगिनी तिष्ठति । तत्र समाश्वतमना भूत्वोपासिका गेहं गमिष्यति । तच्छनैः शनैर्गच्छतु बुद्धोपासिका। अपसरत आर्याः ! अपसरत । एषा तरुणी स्त्री, एष भिक्षुरिति शुद्धो ममैष धर्मः ।

हस्तसंयतो मुखसंयतः इन्द्रियसंयतः स खलु मनुष्यः ।
किं करोति राजकुलं तस्य परलोको हस्ते निश्चलः ॥]

( इति निष्क्रान्ताः )

इति वसन्तसेनामोटनो नामाष्टमोऽङ्कः ।



ज्जेव्व स एव ॥ से अस्याः । वरं मनागिष्टम् ॥ ओलंबिअ अवलम्ब्य । तत्र समाश्वस्तमना भूत्वा ।

इति वसन्तसेनामोटनो नामाष्टमोऽङ्कः ॥ ८ ॥


मृ० १५