पृष्ठम्:मृच्छकटिकम्.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२११
अष्टमोऽङ्कः

 शकारः--एव्वं; भम हश्ते एशी णाशेण च्यिश्टदु । [ एवम् । मम इस्ते एषा न्यासेन तिष्ठतु ।]

 विट----सत्यम् ।।

 शकारः--शच्चं । [ सत्यम् ।।

 विदः--( किंचिद्गत्वा) अथवा मयि गते नृशंसो हन्यादेनाम् । तदपवारितशरीरः पश्यामि तावदस्य चिकीर्षितम् । ( इत्येकान्ते स्थितः )

 शकारः---भोदु, मालइश्शं । अधवा कवडकावडिके एशे

बम्हणे वुड्ढुखोडे कदावि ओवालिदशलीले गडिअ शिआले भविअ हुलुभुलिं कलेदि । ता एदश्श वंचणाणिमित्तं एवं दाव कलइश्शं । (कुसुमावचयं कुर्वन्नात्मानं मण्डयति) वाशू वाशू, वशंतशेणिए । एहि । [ भवतु, मारयिष्यामि । अथवा कपटकापटिक एष ब्राह्मणो वृद्धशृगालः कदाचिदपवारितशरीरो गत्वा शृगालो भूत्वा कपटं करोति । तदेतस्य वञ्चनानिमित्तमेवं तावत्करिष्यामि । बाले बाले वसन्तसेने ! एहि ।]

 विटः---अये, कामी संवृत्तः । इन्त, निवृतोऽस्मि, गच्छामि । ( इति निष्क्रान्तः)

 शकारः--

शुवण्णअं देमि पिअं वदेमि पडेमि शीशेण शवेटणेण।।
तधा वि में गच्छशि शुद्धदेति ! किं शेवयं कश्टम मणुश्शी ॥३१

[सुवर्णकं ददामि प्रियं वदामि पतामि शीर्षेण शवेष्टणेण ।
तथापि मां नेच्छसि शुद्धदन्ति ! किं सेवक कष्टमया मनुष्याः ॥]

 वसन्तसेनाको एत्थ संदेहो।(अवनतमुखी ‘खलचरित' इत्यादि- श्लोकद्वयं पठति )


शुवण्णकमिति । उपजातिः । सुवर्णकं ददामि, प्रियं वदामि, पतामि शीर्षेण सवे ष्टनेन सोष्णीषेण । तेन नूनं वैशूनी इति प्रसिद्धम् (?)। तथापि मां नेच्छसि शुद्धदन्ति