पृष्ठम्:मृच्छकटिकम्.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८६
मृच्छकटिके

 शकारः–पवहणे वि अगदे । [प्रवहणमप्यागतम् ?]

 चेटः---अध ई । [अथ किम् ।।

 शकारः–गोणा वि आगदे ?। [ गावावप्यागतौ ।।]

 चेटः---अध ई । [ अथ किम् ।]

 शकारः--तुमं पि आगदे ।। [त्वमप्यागतः ? । ]

 चेटः---( सहासम् ) भट्टके ! अहं पि आगदे । [ भट्टारक ! अहमप्यागतः ।]

 शकारः---ता पवेशेहि पवहणं । [ तत्प्रवेशय प्रवहणम् ।]

 चेटः--कदलेण मग्गेण ? । [कतरेण मार्गेण ? ।]

 शकारः–एदेण ज्जेव पगालखंडेण । [ एतेनैव प्राकारखण्डेन ।]

 चेटः-भट्टके ! गोणा मलेंति । पवहणे वि भज्जेदि । हग्गे वि चेडे मलामि । [ भट्टारक! वृषभौ न्नियेते । प्रवहणमपि भज्यते । अहमपि चेटो म्रिये।]

 शकारः-अले 1 लाअशालके हग्गे; गोणी मले, अवले कीणिइशं; पवहणे भग्गे, अवलं घडाइश्शं; तुमं मले, अण्णे पवहणवाहके हुविश्शदि । [ अरे ! राजश्यालकोऽहम्; बृषभौ मृतौ, अपरौ क्रेष्यामि । प्रवहणं भग्नम् , अपरे कारयिष्यामि । त्वं मृतः अन्यः प्रवहणवादहको भविष्यति ।]

 चेटः---शव्वं उववण्णं हुविश्शदि, हग्गे अत्तणकेलके ण डुविश्शं । [ सर्वमुपपन्नं भविष्यति, अहमात्मीयो न भविष्यामि ।]

 शकारः-अले ! शव्वं पि णश्शदु; पगालखंडेण पवेशेहि पवहणं । [ अरे ! सर्वमपि नश्यतु; प्राकारखण्डेन प्रवेशय प्रवहणम् ।]


लक्ष्यते ॥ पगालखंडेण प्राकारखण्डपथेनैव प्रवेशय ॥ दैवगत्या तु भग्नं प्रवह-