पृष्ठम्:मृच्छकटिकम्.pdf/१४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३७
पञ्चमोऽङ्कः

 चेटः–(प्रविश्य ) अज्ज ! वंदामि । [ आर्य ! वन्दे ।]

 विदूषकः---अरे, कहिं तुम ईदिसे दुद्दिणे अंधारे आअदो ! ।। [ अरे, कुत्र त्वमीदृशे दुर्दिनेऽन्धकार आगतः १ }]।

 चेटः-----अले, एशा शा। [ अरे, एषा सा । ]

 विदूषकः---का एसा का ? । [कैषा का ? ]

 चेटः--एशा शा । [एषा सा।]

 विदूषकः-—किं दाणि दासीए पुत्ता ! दुन्भिक्खकाले वुड्ढरंको विअ उद्धकं सासाअसि--‘एसा सा से” त्ति ! । [ किमिदानीं दास्याः- पुत्र ! दुर्भिक्षकाले वृद्धरङ्क इवोर्ध्वकं श्वासायसे–'एषा सा सा' इति ?]

 चेटः---अले, तुम पि दाणि इंदमहकामुको विअ सुट्ठु किं काका- असि---‘का के त्ति । [ अरे स्वमपीदानीमिन्द्रमहकामुक इव सुष्टु किं काकायसे--का का' इति ?।]

 विदूषकः-–ता कहेहि । [ तत्कथय ।]

 चेटः---( स्वगतम् ) भोदु एवं भणिशं । (प्रकाशम् ) अले, पण्हं दे दइश्शं । [भवतु, एवं भणिष्यामि । अरे, प्रश्न ते दास्यामि ।]

 विदूषकः----अहं दे मुंडे गोड्ढ दइस्सं । [ अहं ते मस्तके पादं दास्यामि ।]

 चेटः–अले, जाणाहि दाव, तेण हि कश्शिं काले चूआ मोलेंति । [ अरे, जानीहि तावत् तेन हि कस्मिन्काले मुकुलिता भवन्ति ।]

 विदूषकः-अरे दासीए पुत्ता ! गिम्हे । [अरे दास्याःपुत्र! ग्रीष्मे ।]


इन्द्रअहकामुकः काकः । ‘इंद्रमह कोकपोदओ विभ' इति पाठो व्यक्तार्थ एव ॥


दिप्प-1 ‘दासीए पुत्ता' इति गाली ।