पृष्ठम्:मृच्छकटिकम्.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४
मृच्छकटिके

 मदनिका--( सरोषम् ) जइ मे पच्चअं ण गच्छसि, ता किंणिमित्तं मं णिक्किणासि ? । [यदि मे प्रत्ययं न गच्छसि, तस्किंनिमित्तं मां निष्क्रीणासि ?।] .

 शर्विलकः--अयि, प्रभाते मया श्रुतं श्रेष्ठिचत्वरे, यथा--- ‘सार्थवाहस्य चारुदत्तस्य' इति ।

( वसन्तसेना मदनिका च मूच्छां नाटयतः )

 शर्विलकः---मदनिके ! समाश्वसिहि । किमिदानीं त्वं

विषादस्रस्तसर्वाङ्गी संभ्रमभ्रान्तलोचना ।
नीयमानाऽभुजिष्यात्वं कम्पसे नानुकम्पसे ॥ ८ ॥

 मदनिका--(समाश्वस्य ) साहसिअ ! ण खु तुए मम कारणादो इमं अकज्जं करंतेण तस्सिं गेहे को वि वावादिदो परिक्खदो वा । [ साहसिक! न खलु स्वया भम कारणादिदमकार्य कुर्वता तस्मिन्गेहे कोऽपि व्यापादितः परिक्षतो वा ? ।]

 शर्विलकः--मदनिके । भीते सुप्ते न शर्विलकः प्रहरति; तन्मया न कश्चिद्यापादितो नापि परिक्षतः ।

 मदनिका-सच्चं सच्चं । [ सत्यं सत्यम् ? ।]

 शर्विलकः-सत्यम् ।।

 वसन्तसेना-(संज्ञां लब्ध्वा ) अम्महे, पच्चुवजीविदम्हि । [ आश्चर्यम्, प्रत्युपजीवितास्मि ।]

 मदनिका—पिअं पिअं । [ प्रियं प्रियम् ।]


जनः शर्विलकः' इति प्राचीनटीका । तन्नं बुद्ध्यते । वेश्यात्वे वसन्तसेनाया टिप्प-1 अभुजिष्यात्वमनुपदोक्ता भुजिष्याशब्दार्थधर्मम् । भार्यावत् स्वाधीनत्वं नीयमानेत्यर्थः । 2 *प्रियं प्रियम्' इति विरोधिलक्षणया प्रियमित्याशयः । अत

एव ‘किं नाम प्रियम्' इति शर्वलिकप्रश्नः संगच्छते ।