पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११ प्रक.]
33
राजपुत्ररक्षणम्

मभयान्मां पिता रुगद्धीति ज्ञात्वा तमेवाङ्के कुर्यात्तस्मादन्तपालदुर्गे वासश्श्रेयानिति ।
 “औरभ्रकं[१] भयमेतत्” इति पितुन: । “प्रयापत्तेर्हितदेव कारणं ज्ञात्वाऽन्तपालसखस्यात् । तस्मात् स्त्रविपयादपकृष्टे सामन्तदुर्गे वासश्श्रेयानिति” ।।
 “वत्सस्थानमेतदिति” कौणपदन्तः । वत्सेनेव हि धेनुं पितरमस्य सामन्तो दुह्यात् । तस्यान्मातृवन्धुषु वासश्श्रेयानिति ।
 “ध्वजस्थानमेतत्” इति वातव्याधिः । तेन हि ध्वजेनादितिकौशिकवदरय् मातृबान्धवा भजेरन् । तस्मात् ग्राम्यधर्मे- ष्वेनमवसृजेयुः । सुखोपरुद्धा हि पुत्राः पितरं नाभिद्रुह्यन्तीति ।  “जीवन्मरणमेतत्” इति कौटिल्यः । काष्ठमिव हि घुण्जग्धं राजकुलमविनीतपुत्रमभियुक्तमात्रं भज्येत । नस्मादृतुमत्यां महिष्यां ऋर्त्विजश्चरुयैन्द्रावार्हस्पयं निर्वपेयुः । आपन्न सत्त्वायां कौमारभृत्यो गर्भधर्मणि प्रजनने[२] च वियतेत । प्रजा तायाः पुत्रसंस्कारं पुरोहितः कुर्यात् । समर्थ तद्विदो विनयेयुः ।।
 सत्रिणामेकश्र्चैन्ं मृगयाद्यूतमद्ययस्त्रीभिः: प्रलेभयेत्-पितरि विक्रम्य राज्य गृहाणेति । तदन्यस्स्त्री प्रतिषेधयेत्” इत्याम्भीया:[३]


  1. भ्रग.
  2. प्रसवने,
  3. त्याजयि .