पृष्ठम्:मृच्छकटिकम्.pdf/९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८९
तृतीयोऽङ्कः

अपि च,---

भुजग इव गतौ गिरिः स्थिरत्वे पतगपतेः परिसर्पणे च तुल्यः ।
शश इव भुवनावलोकनेऽहं वृक इव च ग्रहणे बले च सिंहः २१

( प्रविश्य )

 रदनिका--हद्धी हद्धी, बाहिरदुआरसालाए पसुत्तो वड्ढमाणओ । सोवि एत्य ण दीसइ । भोदु । अज्जमित्तेअं सद्दावेमि । [हा धिक् हा धिक् , बहिर्द्वारशालायां प्रसुप्तो वर्धमानकः । सोऽप्यत्र न दृश्यते । भवतु, आर्यमैत्रेयमाह्वयामि ।] ( इति परिक्रामति )

 शर्विलकः-( रदनिकां हन्तुमिच्छति, निरूप्य ) कथं स्त्री । भवतु, गच्छामि । ( इति निष्क्रान्तः )

 रदनिका--( गत्वा, सत्रासम् ) हद्धी हद्धी, अम्हाणं गेहे संधिं कप्पिअ चोरो णिक्कमति । भोदु, मित्तेअं गदुअ, पबोधेमि । ( विदूषकमुपगम्य ) अज्जमितेअ ! उट्ठहि उट्ठहि । अम्हाणं गेहे संधिं कप्पिअ चोरो णिक्कंतो । [हा धिक हा धिक्, अस्माकं गृहे संधि कल्पयित्वा चौरो निष्क्रामति । भवतु मैत्रेयं गत्या प्रबोधयामि । आर्यमैत्रेय ! उत्तिष्ठोत्तिष्ट । अस्माकं गेहे संधिं कल्पयित्वा चौरो निष्क्रान्तः ।]

विदूषकः-( उत्थाय ) आः दासीए धीए ! किं भणासि---‘चोरं कप्पिअ संधी णिक्कंतो’ ? । [आः दास्याःपुत्रिके ! किं भणसि-चौरं कल्पयित्वा संधिर्निष्क्रान्त: १’।]

 रदनिका-हदास ! अलं परिहासेण । किं ण पेक्खसि एणं ? । [ हताश ! अलं परिहालेन । किं न प्रेक्षस एनम् ? । ]


भुजग इति । वृक इति ‘हुण्डारइति प्रसिद्धः ॥२१॥ कप्पिअ क्लृप्त्वा । निर्मा-