पृष्ठम्:मृच्छकटिकम्.pdf/३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४
मृच्छकटिके

णं पेक्ख णं पेक्ख,—

अशी शुतिक्स्त्रे वलिदे अ मश्तके
कप्पेम शीशं उद मालएम वा।
अलं तवेदेण पलाइदेण
मुमुक्खु जे होदि ण शे खु जीअदि॥३०॥

[वसन्तसेनिके! विलप विलप परभृतिकां वा पल्लवकं वा सर्व वा वसन्तमासम्। मयाभिसार्यमाणां त्वां कः परित्रास्यते?।

किं भीमसेनो जमदग्निपुत्रः कुन्तीसुतो वा दशकन्धरो वा।
एषोऽहं गृहीत्वा केशहस्ते दुःशासनस्यानुकृतिं करोमि।।

ननु प्रेक्षस्व ननु प्रेक्षस्व,

असिः सुतीक्ष्णो वलितं च मस्तकं कल्पये शीर्षमुत मारयामि वा।
अलं तवैतेन पलायितेन मुमूर्षुर्यो भवति न स खलु जीवति॥]

 वसन्तसेना—अज्ज! अबला खु अहं। [आर्य! अबला खल्यहम्।]

 विटः—अत एव ध्रियसे।

 शकारः—अदो ज्जेव्व ण मालीहशि। [अत एव न मार्यसे।]

 वसन्तसेना(स्वगतम्) कधं अणुणओ वि से भअं उप्पादेदि?। भोदु एव्वं दाव। (प्रकाशम्) अज्ज! इमादो किंपि अलंकरणं तक्कीअदि। [कथमनुनयोऽप्यस्य भयमुत्पादयति। भवतु एवं तावत्। आर्य! अस्मात्किमप्यलंकरणं तर्क्य॑ते।


जमदग्निपुत्रः कुन्तीसुतो वा दशकन्धरो वा?। एते चत्वारः। एषोऽहं गृहीत्वा केशहस्ते दुःशासनस्यानुकृतिं करोमि॥३१॥ णं ननु। पेक्ख प्रेक्षस्व। अशी शुतिक्खे इति। वंशस्थेन्द्रवज्रोपेन्द्रवज्रादिभिर्द्वादशैकादशवर्णैर्विजात्युपजातिः। असिः सुतीक्ष्णो वलितो लालितः। मस्तकम्। कल्पये छिनद्मि। तव शीघ्रं मारयामि वा॥ अलं तवैतेन पलायितेन। मुमूर्षुर्यो भवति न स खलु जीवति॥३०॥


टिप्प०—1 ईदृशभाषणात्