पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
26
[१ अधि. १४ अध्या,
विनयाधिकारिकम्

तथेति प्रतिपन्नांस्तान् संहितान् पणकर्मणा ।
योजयेत यथाशक्ति सापसर्पान् स्वकर्मसु ।।
लभेत सामदानाभ्यां कृत्यांश्च परभूमिपु ।
अकृत्यान् भेददण्डाम्यां परदोषांश्च दर्शयेत् ।।

इति विलायधिकारिके परावषये कृत्याकृत्यपक्षोपग्रह।

चतुर्दशोऽध्याय .

११. प्रक. मन्त्राधिकारः.

 कृतस्वपक्षपरपक्षोपग्रहः कार्यारम्भान् चिन्तयेत् ।।
 मन्त्रपूर्वास्सर्वारभ्भाः । तदुद्देशः संवृतः कथानाभानिस्रावी पक्षिभिरप्यनालोक्यस्स्यात् ।।
 श्रूयते हि शुकशारिकाभिः मन्त्रो भिन्नश्श्वभरन्यैश्च तिर्य ग्योनिभिः ।।
 तस्मान्मन्त्रोद्वेशमनायुक्तो नोपगच्छेत् ।।
 उच्छिद्येत मन्त्रभेदी।।
 मन्त्रभेदो हि दुतामात्यस्वामिनामिङ्गिताकाराभ्याम् ।
 इङ्गितमन्यथावृत्तिः ।।
 आकृतिग्रहणमाकारः। तस्य संवरणं आयुक्तपुरुषरक्षण मा कार्यकालादिति । तेषां हि प्रमादमदसुप्तप्रलापकामा-